वहति

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *wáźʰati, from Proto-Indo-Iranian *wáȷ́ʰati, from Proto-Indo-European *weǵʰ- (to bring, transport). Cognate with Latin vehō, Old English wegan (whence English weigh).

Pronunciation

Verb

वहति (váhati) (root वह्, class 1, type UP)

  1. to carry, transport, convey (with instr. of vehicle)
    • c. 400 BCE, Mahābhārata 9.41.28:
      तेन कूलापहारेण मैत्रावरुणिर् औह्यत
      उह्यमानश् च तुष्टाव तदा राजन् सरस्वतीम्
      tena kūlāpahāreṇa maitrāvaruṇir auhyata .
      uhyamānaś ca tuṣṭāva tadā rājan sarasvatīm
      Maitrāvaruṇi was carried off along with the submerged bank,
      And as he was being carried, O king, he praised the river Sarasvatī.
  2. to lead, conduct (especially offerings to the gods, said of Agni)
  3. to bear along (water, said of rivers)
  4. to draw (a car), guide (horses etc.)
  5. to lead towards, to bring, procure, bestow
  6. to cause, effect
  7. to offer (a sacrifice)
  8. to spread, diffuse (scent)
  9. to shed (tears)
  10. to carry away, carry off, rob
  11. to lead home, take to wife, marry
  12. to bear or carry on or with
  13. to take or carry with or about one's self, have, possess
  14. to wear (clothes)
  15. (with शिरस् (śiras)) to bear one's head (उच्चैश्तराम् (uccaiś-tarām, high))
  16. (with वसुंधराम् (vasuṃdharām) or क्ष्मामण्डालम् (kṣmā-maṇḍālam)) to support i.e. rule the earth
  17. (with गर्भम् (garbham)) to be with child
  18. to bear, suffer, endure
  19. to forbear, forgive, pardon
  20. to undergo (with agnim, viṣam, tulām, 'the ordeal of fire, poison, and the balance')
  21. to experience, feel
  22. to exhibit, show, betray
  23. to pay (a fine)
  24. to pass, spend (time)
  25. (intransitive) to drive, ride, go by or in (with instr. of the vehicle), be borne or carried along, run, swim
  26. to draw (scil. a carriage, said of a horse)
  27. to blow (as wind)
  28. to pass away, elapse
  29. to be drawn or borne by (+ instrumental) or along or off

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: वोढुम् (vóḍhum)
Undeclinable
Infinitive वोढुम्
vóḍhum
Gerund ऊढ्वा
ūḍhvā́
Participles
Masculine/Neuter Gerundive वह्य / वोढव्य / वहनीय
váhya / voḍhavyá / vahanī́ya
Feminine Gerundive वह्या / वोढव्या / वहनीया
váhyā / voḍhavyā́ / vahanī́yā
Masculine/Neuter Past Passive Participle ऊढ
ūḍhá
Feminine Past Passive Participle ऊढा
ūḍhā́
Masculine/Neuter Past Active Participle ऊढवत्
ūḍhávat
Feminine Past Active Participle ऊढवती
ūḍhávatī
Present: वहति (váháti), वहते (váháte), उह्यते (uhyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third वहति
váháti
वहतः
váhátaḥ
वहन्ति
váhánti
वहते
váháte
वहेते
váhéte
वहन्ते
váhánte
उह्यते
uhyáte
उह्येते
uhyéte
उह्यन्ते
uhyánte
Second वहसि
váhási
वहथः
váháthaḥ
वहथ
váhátha
वहसे
váháse
वहेथे
váhéthe
वहध्वे
váhádhve
उह्यसे
uhyáse
उह्येथे
uhyéthe
उह्यध्वे
uhyádhve
First वहामि
váhā́mi
वहावः
váhā́vaḥ
वहामः
váhā́maḥ
वहे
váhé
वहावहे
váhā́vahe
वहामहे
váhā́mahe
उह्ये
uhyé
उह्यावहे
uhyā́vahe
उह्यामहे
uhyā́mahe
Imperative
Third वहतु / वहतात्
váhátu / váhátāt
वहताम्
váhátām
वहन्तु
váhántu
वहताम्
váhátām
वहेताम्
váhétām
वहन्तम्
váhántam
उह्यताम्
uhyátām
उह्येताम्
uhyétām
उह्यन्तम्
uhyántam
Second वह / वहतात्
váhá / váhátāt
वहतम्
váhátam
वहत
váháta
वहस्व
váhásva
वहेथाम्
váhéthām
वहध्वम्
váhádhvam
उह्यस्व
uhyásva
उह्येथाम्
uhyéthām
उह्यध्वम्
uhyádhvam
First वहानि
váhā́ni
वहाव
váhā́va
वहाम
váhā́ma
वहै
váhaí
वहावहै
váhā́vahai
वहामहै
váhā́mahai
उह्यै
uhyaí
उह्यावहै
uhyā́vahai
उह्यामहै
uhyā́mahai
Optative/Potential
Third वहेत्
váhét
वहेताम्
váhétām
वहेयुः
váhéyuḥ
वहेत
váhéta
वहेयाताम्
váhéyātām
वहेरन्
váhéran
उह्येत
uhyéta
उह्येयाताम्
uhyéyātām
उह्येरन्
uhyéran
Second वहेः
váhéḥ
वहेतम्
váhétam
वहेत
váhéta
वहेथाः
váhéthāḥ
वहेयाथाम्
váhéyāthām
वहेध्वम्
váhédhvam
उह्येथाः
uhyéthāḥ
उह्येयाथाम्
uhyéyāthām
उह्येध्वम्
uhyédhvam
First वहेयम्
váhéyam
वहेव
váhéva
वहेमः
váhémaḥ
वहेय
váhéya
वहेवहि
váhévahi
वहेमहि
váhémahi
उह्येय
uhyéya
उह्येवहि
uhyévahi
उह्येमहि
uhyémahi
Participles
वहत्
váhát
वहमान
váhámāna
उह्यमान
uhyámāna
Imperfect: अवहत् (ávahat), अवहत (ávahata), औह्यत (aúhyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अवहत्
ávahat
अवहताम्
ávahatām
अवहन्
ávahan
अवहत
ávahata
अवहेताम्
ávahetām
अवहन्त
ávahanta
औह्यत
aúhyata
औह्येताम्
aúhyetām
औह्यन्त
aúhyanta
Second अवहः
ávahaḥ
अवहतम्
ávahatam
अवहत
ávahata
अवहथाः
ávahathāḥ
अवहेथाम्
ávahethām
अवहध्वम्
ávahadhvam
औह्यथाः
aúhyathāḥ
औह्येथाम्
aúhyethām
औह्यध्वम्
aúhyadhvam
First अवहम्
ávaham
अवहाव
ávahāva
अवहाम
ávahāma
अवहे
ávahe
अवहावहि
ávahāvahi
अवहामहि
ávahāmahi
औह्ये
aúhye
औह्यावहि
aúhyāvahi
औह्यामहि
aúhyāmahi
Future: वक्ष्यति (vakṣyáti), वक्ष्यते (vakṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third वक्ष्यति
vakṣyáti
वक्ष्यतः
vakṣyátaḥ
वक्ष्यन्ति
vakṣyánti
वक्ष्यते
vakṣyáte
वक्ष्येते
vakṣyéte
वक्ष्यन्ते
vakṣyánte
Second वक्ष्यसि
vakṣyási
वक्ष्यथः
vakṣyáthaḥ
वक्ष्यथ
vakṣyátha
वक्ष्यसे
vakṣyáse
वक्ष्येथे
vakṣyéthe
वक्ष्यध्वे
vakṣyádhve
First वक्ष्यामि
vakṣyā́mi
वक्ष्यावः
vakṣyā́vaḥ
वक्ष्यामः
vakṣyā́maḥ
वक्ष्ये
vakṣyé
वक्ष्यावहे
vakṣyā́vahe
वक्ष्यामहे
vakṣyā́mahe
Periphrastic Indicative
Third वोढा
voḍhā
वोढारौ
voḍhārau
वोढारः
voḍhāraḥ
वोढा
voḍhā
वोढारौ
voḍhārau
वोढारः
voḍhāraḥ
Second वोढासि
voḍhāsi
वोढास्ढः
voḍhāsḍhaḥ
वोढास्ढ
voḍhāsḍha
वोढासे
voḍhāse
वोढासाढे
voḍhāsāḍhe
वोढाढ्वे
voḍhāḍhve
First वोढास्मि
voḍhāsmi
वोढास्वः
voḍhāsvaḥ
वोढास्मः
voḍhāsmaḥ
वोढाहे
voḍhāhe
वोढास्वहे
voḍhāsvahe
वोढास्महे
voḍhāsmahe
Participles
वक्ष्यत्
vakṣyát
वक्ष्याण
vakṣyā́ṇa
Conditional: अवक्ष्यत् (ávakṣyat), अवक्ष्यत (ávakṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवक्ष्यत्
ávakṣyat
अवक्ष्यताम्
ávakṣyatām
अवक्ष्यन्
ávakṣyan
अवक्ष्यत
ávakṣyata
अवक्ष्येताम्
ávakṣyetām
अवक्ष्यन्त
ávakṣyanta
Second अवक्ष्यः
ávakṣyaḥ
अवक्ष्यतम्
ávakṣyatam
अवक्ष्यत
ávakṣyata
अवक्ष्यथाः
ávakṣyathāḥ
अवक्ष्येथाम्
ávakṣyethām
अवक्ष्यध्वम्
ávakṣyadhvam
First अवक्ष्यम्
ávakṣyam
अवक्ष्याव
ávakṣyāva
अवक्ष्याम
ávakṣyāma
अवक्ष्ये
ávakṣye
अवक्ष्यावहि
ávakṣyāvahi
अवक्ष्यामहि
ávakṣyāmahi
Aorist: अवोढ (ávoḍha), अवक्ष्ट (ávakṣṭa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवोढ
ávoḍha
अवोढाम्
ávoḍhām
अवाक्षुः
ávākṣuḥ
अवक्ष्ट
ávakṣṭa
अवक्षाताम्
ávakṣātām
अवक्षत
ávakṣata
Second अवोढाः
ávoḍhāḥ
अवोढम्
ávoḍham
अवोढ
ávoḍha
अवक्ष्ठाः
ávakṣṭhāḥ
अवक्षाथाम्
ávakṣāthām
अवग्ध्वम्
ávagdhvam
First अवाक्षम्
ávākṣam
अवाक्ष्व
ávākṣva
अवाक्ष्म
ávākṣma
अवक्षि
ávakṣi
अवक्ष्वहि
ávakṣvahi
अवक्ष्महि
ávakṣmahi
Benedictive/Precative: उह्यात् (uhyā́t), वक्षीष्ट (vakṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third उह्यात्
uhyā́t
उह्यास्ताम्
uhyā́stām
उह्यासुः
uhyā́suḥ
वक्षीष्ट
vakṣīṣṭá
वक्षीयास्ताम्
vakṣīyā́stām
वक्षीरन्
vakṣīrán
Second उह्याः
uhyā́ḥ
उह्यास्तम्
uhyā́stam
उह्यास्त
uhyā́sta
वक्षीष्ठाः
vakṣīṣṭhā́ḥ
वक्षीयास्थाम्
vakṣīyā́sthām
वक्षीध्वम्
vakṣīdhvám
First उह्यासम्
uhyā́sam
उह्यास्व
uhyā́sva
उह्यास्म
uhyā́sma
वक्षीय
vakṣīyá
वक्षीवहि
vakṣīváhi
वक्षीमहि
vakṣīmáhi
Perfect: उवाह (uvā́ha), ऊहे (ūhé)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third उवाह
uvā́ha
ऊहतुः
ūhátuḥ
ऊहुः
ūhúḥ
ऊहे
ūhé
ऊहाते
ūhā́te
ऊहिरे
ūhiré
Second उवहिथ
uváhitha
ऊहथुः
ūháthuḥ
ऊह
ūhá
ऊहिषे
ūhiṣé
ऊहाथे
ūhā́the
ऊहिध्वे
ūhidhvé
First उवह
uváha
ऊहिव
ūhivá
ऊहिम
ūhimá
ऊहे
ūhé
ऊहिवहे
ūhiváhe
ऊहिमाहे
ūhimā́he
Participles
ऊह्वांस्
ūhvā́ṃs
ऊहान
ūhāná

Derived terms

Descendants

  • Magadhi Prakrit:
  • Maharastri Prakrit: 𑀯𑀳𑀇 (vahaï)
  • Pali: vahati
  • Sauraseni Prakrit: 𑀯𑀳𑀤𑀺 (vahadi)

References

Monier Monier-Williams (accessed 2008-02-09), “Sanskrit-English Dictionary”, in (please provide the title of the work)

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.