फिरङ्ग

Sanskrit

Alternative scripts

Etymology

Via Hindi फ़िरंग (firaṅg), from Persian فرنگ (farang), ultimately from French Franc.

Pronunciation

Noun

फिरङ्ग (phiraṅga) m

  1. (New Sanskrit) “the country of the Franks” Europe

Declension

Masculine a-stem declension of फिरङ्ग (phiraṅga)
Singular Dual Plural
Nominative फिरङ्गः
phiraṅgaḥ
फिरङ्गौ
phiraṅgau
फिरङ्गाः / फिरङ्गासः¹
phiraṅgāḥ / phiraṅgāsaḥ¹
Vocative फिरङ्ग
phiraṅga
फिरङ्गौ
phiraṅgau
फिरङ्गाः / फिरङ्गासः¹
phiraṅgāḥ / phiraṅgāsaḥ¹
Accusative फिरङ्गम्
phiraṅgam
फिरङ्गौ
phiraṅgau
फिरङ्गान्
phiraṅgān
Instrumental फिरङ्गेण
phiraṅgeṇa
फिरङ्गाभ्याम्
phiraṅgābhyām
फिरङ्गैः / फिरङ्गेभिः¹
phiraṅgaiḥ / phiraṅgebhiḥ¹
Dative फिरङ्गाय
phiraṅgāya
फिरङ्गाभ्याम्
phiraṅgābhyām
फिरङ्गेभ्यः
phiraṅgebhyaḥ
Ablative फिरङ्गात्
phiraṅgāt
फिरङ्गाभ्याम्
phiraṅgābhyām
फिरङ्गेभ्यः
phiraṅgebhyaḥ
Genitive फिरङ्गस्य
phiraṅgasya
फिरङ्गयोः
phiraṅgayoḥ
फिरङ्गाणाम्
phiraṅgāṇām
Locative फिरङ्गे
phiraṅge
फिरङ्गयोः
phiraṅgayoḥ
फिरङ्गेषु
phiraṅgeṣu
Notes
  • ¹Vedic

Derived terms

  • फिरङ्गरोटी (phiraṅgaroṭī)
  • फिरङ्गव्याधि (phiraṅgavyādhi)
  • फिरङ्गामय (phiraṅgāmaya)
  • फिरङ्गिन् (phiraṅgin)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.