फिरङ्गिन्

Sanskrit

Alternative scripts

Etymology

From फिरङ्ग (phiraṅga) + -इन् (-in).

Pronunciation

Adjective

फिरङ्गिन् (phiraṅgin)

  1. (New Sanskrit) Frankish, European

Declension

Masculine in-stem declension of फिरङ्गिन् (phiraṅgin)
Singular Dual Plural
Nominative फिरङ्गी
phiraṅgī
फिरङ्गिणौ / फिरङ्गिणा¹
phiraṅgiṇau / phiraṅgiṇā¹
फिरङ्गिणः
phiraṅgiṇaḥ
Vocative फिरङ्गिन्
phiraṅgin
फिरङ्गिणौ / फिरङ्गिणा¹
phiraṅgiṇau / phiraṅgiṇā¹
फिरङ्गिणः
phiraṅgiṇaḥ
Accusative फिरङ्गिणम्
phiraṅgiṇam
फिरङ्गिणौ / फिरङ्गिणा¹
phiraṅgiṇau / phiraṅgiṇā¹
फिरङ्गिणः
phiraṅgiṇaḥ
Instrumental फिरङ्गिणा
phiraṅgiṇā
फिरङ्गिभ्याम्
phiraṅgibhyām
फिरङ्गिभिः
phiraṅgibhiḥ
Dative फिरङ्गिणे
phiraṅgiṇe
फिरङ्गिभ्याम्
phiraṅgibhyām
फिरङ्गिभ्यः
phiraṅgibhyaḥ
Ablative फिरङ्गिणः
phiraṅgiṇaḥ
फिरङ्गिभ्याम्
phiraṅgibhyām
फिरङ्गिभ्यः
phiraṅgibhyaḥ
Genitive फिरङ्गिणः
phiraṅgiṇaḥ
फिरङ्गिणोः
phiraṅgiṇoḥ
फिरङ्गिणाम्
phiraṅgiṇām
Locative फिरङ्गिणि
phiraṅgiṇi
फिरङ्गिणोः
phiraṅgiṇoḥ
फिरङ्गिषु
phiraṅgiṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of फिरङ्गिणी (phiraṅgiṇī)
Singular Dual Plural
Nominative फिरङ्गिणी
phiraṅgiṇī
फिरङ्गिण्यौ / फिरङ्गिणी¹
phiraṅgiṇyau / phiraṅgiṇī¹
फिरङ्गिण्यः / फिरङ्गिणीः¹
phiraṅgiṇyaḥ / phiraṅgiṇīḥ¹
Vocative फिरङ्गिणि
phiraṅgiṇi
फिरङ्गिण्यौ / फिरङ्गिणी¹
phiraṅgiṇyau / phiraṅgiṇī¹
फिरङ्गिण्यः / फिरङ्गिणीः¹
phiraṅgiṇyaḥ / phiraṅgiṇīḥ¹
Accusative फिरङ्गिणीम्
phiraṅgiṇīm
फिरङ्गिण्यौ / फिरङ्गिणी¹
phiraṅgiṇyau / phiraṅgiṇī¹
फिरङ्गिणीः
phiraṅgiṇīḥ
Instrumental फिरङ्गिण्या
phiraṅgiṇyā
फिरङ्गिणीभ्याम्
phiraṅgiṇībhyām
फिरङ्गिणीभिः
phiraṅgiṇībhiḥ
Dative फिरङ्गिण्यै
phiraṅgiṇyai
फिरङ्गिणीभ्याम्
phiraṅgiṇībhyām
फिरङ्गिणीभ्यः
phiraṅgiṇībhyaḥ
Ablative फिरङ्गिण्याः
phiraṅgiṇyāḥ
फिरङ्गिणीभ्याम्
phiraṅgiṇībhyām
फिरङ्गिणीभ्यः
phiraṅgiṇībhyaḥ
Genitive फिरङ्गिण्याः
phiraṅgiṇyāḥ
फिरङ्गिण्योः
phiraṅgiṇyoḥ
फिरङ्गिणीनाम्
phiraṅgiṇīnām
Locative फिरङ्गिण्याम्
phiraṅgiṇyām
फिरङ्गिण्योः
phiraṅgiṇyoḥ
फिरङ्गिणीषु
phiraṅgiṇīṣu
Notes
  • ¹Vedic
Neuter in-stem declension of फिरङ्गिन् (phiraṅgin)
Singular Dual Plural
Nominative फिरङ्गि
phiraṅgi
फिरङ्गिणी
phiraṅgiṇī
फिरङ्गीणि
phiraṅgīṇi
Vocative फिरङ्गिणि
phiraṅgiṇi
फिरङ्गिणी
phiraṅgiṇī
फिरङ्गीणि
phiraṅgīṇi
Accusative फिरङ्गि
phiraṅgi
फिरङ्गिणी
phiraṅgiṇī
फिरङ्गीणि
phiraṅgīṇi
Instrumental फिरङ्गिणा
phiraṅgiṇā
फिरङ्गिभ्याम्
phiraṅgibhyām
फिरङ्गिभिः
phiraṅgibhiḥ
Dative फिरङ्गिणे
phiraṅgiṇe
फिरङ्गिभ्याम्
phiraṅgibhyām
फिरङ्गिभ्यः
phiraṅgibhyaḥ
Ablative फिरङ्गिणः
phiraṅgiṇaḥ
फिरङ्गिभ्याम्
phiraṅgibhyām
फिरङ्गिभ्यः
phiraṅgibhyaḥ
Genitive फिरङ्गिणः
phiraṅgiṇaḥ
फिरङ्गिणोः
phiraṅgiṇoḥ
फिरङ्गिणाम्
phiraṅgiṇām
Locative फिरङ्गिणि
phiraṅgiṇi
फिरङ्गिणोः
phiraṅgiṇoḥ
फिरङ्गिषु
phiraṅgiṣu

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.