बध्नाति

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *badʰnáHti, from Proto-Indo-Iranian *bʰadʰnáHti, from Proto-Indo-European *bʰn̥dʰ-néh₂-ti (to bind, tie).

Pronunciation

Verb

बध्नाति (badhnā́ti) (root बन्ध्, class 9, type P)

  1. to bind, tether
  2. to hold captive
  3. to cherish
  4. to entertain
  5. to unite
  6. to punish
  7. to close
  8. to stop
  9. to restrain, hold back

Conjugation

The initial consonant becomes aspirated in some forms due to Grassmann's law.

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: बन्द्धुम् (bánddhum)
Undeclinable
Infinitive बन्द्धुम्
bánddhum
Gerund बद्ध्वा
baddhvā́
Participles
Masculine/Neuter Gerundive बन्ध्य / बन्द्धव्य / बन्धनीय
bándhya / banddhavya / bandhanīya
Feminine Gerundive बन्ध्या / बन्द्धव्या / बन्धनीया
bándhyā / banddhavyā / bandhanīyā
Masculine/Neuter Past Passive Participle बद्ध
baddhá
Feminine Past Passive Participle बद्धा
baddhā́
Masculine/Neuter Past Active Participle बद्धवत्
baddhávat
Feminine Past Active Participle बद्धवती
baddhávatī
Present: बध्नाति (badhnā́ti), बध्नीते (badhnīté), बध्यते (badhyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third बध्नाति
badhnā́ti
बध्नीतः
badhnītáḥ
बध्नन्ति
badhnánti
बध्नीते
badhnīté
बध्नाते
badhnā́te
बध्न्यते
badhnyáte
बध्यते
badhyáte
बध्येते
badhyéte
बध्यन्ते
badhyánte
Second बध्नासि
badhnā́si
बध्नीथः
badhnītháḥ
बध्नीथ
badhnīthá
बध्नीषे
badhnīṣé
बध्नाथे
badhnā́the
बध्नीध्वे
badhnīdhvé
बध्यसे
badhyáse
बध्येथे
badhyéthe
बध्यध्वे
badhyádhve
First बध्नामि
badhnā́mi
बध्नीवः
badhnīváḥ
बध्नीमः
badhnīmáḥ
बध्ने
badhné
बध्नीवहे
badhnīváhe
बध्नीमहे
badhnīmáhe
बध्ये
badhyé
बध्यावहे
badhyā́vahe
बध्यामहे
badhyā́mahe
Imperative
Third बध्नीतु / बध्नीतात्
badhnītú / badhnītā́t
बध्नीताम्
badhnītā́m
बध्नन्तु
badhnántu
बध्नीताम्
badhnītā́m
बध्नाताम्
badhnā́tām
बध्न्यताम्
badhnyátām
बध्यताम्
badhyátām
बध्येताम्
badhyétām
बध्यन्तम्
badhyántam
Second बध्नीधि / बध्नीतात्
badhnīdhí / badhnītā́t
बध्नीतम्
badhnītám
बध्नीत
badhnītá
बध्नीष्व
badhnīṣvá
बध्नाथाम्
badhnā́thām
बध्नीध्वम्
badhnīdhvám
बध्यस्व
badhyásva
बध्येथाम्
badhyéthām
बध्यध्वम्
badhyádhvam
First बध्नानि
badhnā́ni
बध्नाव
badhnā́va
बध्नाम
badhnā́ma
बध्नताम्
badhnátām
बध्नावहै
badhnā́vahai
बध्नामहै
badhnā́mahai
बध्यै
badhyaí
बध्यावहै
badhyā́vahai
बध्यामहै
badhyā́mahai
Optative/Potential
Third बध्नीयात्
badhnīyā́t
बध्नीयाताम्
badhnīyā́tām
बध्नीयुः
badhnīyúḥ
बध्नीत
badhnītá
बध्नीयाताम्
badhnīyā́tām
बध्नीरन्
badhnīrán
बध्येत
badhyéta
बध्येयाताम्
badhyéyātām
बध्येरन्
badhyéran
Second बध्नीयाः
badhnīyā́ḥ
बध्नीयातम्
badhnīyā́tam
बध्नीयात
badhnīyā́ta
बध्नीथाः
badhnīthā́ḥ
बध्नीयाथाम्
badhnīyā́thām
बध्नीध्वम्
badhnīdhvám
बध्येथाः
badhyéthāḥ
बध्येयाथाम्
badhyéyāthām
बध्येध्वम्
badhyédhvam
First बध्नीयाम्
badhnīyā́m
बध्नीयाव
badhnīyā́va
बध्नीयाम
badhnīyā́ma
बध्नीय
badhnīyá
बध्नीवहि
badhnīváhi
बध्नीमहि
badhnīmáhi
बध्येय
badhyéya
बध्येवहि
badhyévahi
बध्येमहि
badhyémahi
Participles
बध्नत्
badhnát
बध्नान
badhnā́na
बध्यमान
badhyámāna
Imperfect: अबध्नात् (ábadhnāt), अबध्नीत (ábadhnīta), अबध्यत (ábadhyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अबध्नात्
ábadhnāt
अबध्नीताम्
ábadhnītām
अबध्नन्
ábadhnan
अबध्नीत
ábadhnīta
अबध्नाताम्
ábadhnātām
अबध्नताम्
ábadhnatām
अबध्यत
ábadhyata
अबध्येताम्
ábadhyetām
अबध्यन्त
ábadhyanta
Second अबध्नाः
ábadhnāḥ
अबध्नीतम्
ábadhnītam
अबध्नीत
ábadhnīta
अबध्नीथाः
ábadhnīthāḥ
अबध्नाथाम्
ábadhnāthām
अबध्नीध्वम्
ábadhnīdhvam
अबध्यथाः
ábadhyathāḥ
अबध्येथाम्
ábadhyethām
अबध्यध्वम्
ábadhyadhvam
First अबध्नाम्
ábadhnām
अबध्नीव
ábadhnīva
अबध्नीम
ábadhnīma
अबध्नी
ábadhnī
अबध्नीवहि
ábadhnīvahi
अबध्नीमहि
ábadhnīmahi
अबध्ये
ábadhye
अबध्यावहि
ábadhyāvahi
अबध्यामहि
ábadhyāmahi
Future: भन्त्स्यति (bhantsyáti) or बन्धिष्यति (bandhiṣyáti), भन्त्स्यते (bhantsyáte) or बन्धिष्यते (bandhiṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third भन्त्स्यति / बन्धिष्यति
bhantsyáti / bandhiṣyáti
भन्त्स्यतः / बन्धिष्यतः
bhantsyátaḥ / bandhiṣyátaḥ
भन्त्स्यन्ति / बन्धिष्यन्ति
bhantsyánti / bandhiṣyánti
भन्त्स्यते / बन्धिष्यते
bhantsyáte / bandhiṣyáte
भन्त्स्येते / बन्धिष्येते
bhantsyéte / bandhiṣyéte
भन्त्स्यन्ते / बन्धिष्यन्ते
bhantsyánte / bandhiṣyánte
Second भन्त्स्यसि / बन्धिष्यसि
bhantsyási / bandhiṣyási
भन्त्स्यथः / बन्धिष्यथः
bhantsyáthaḥ / bandhiṣyáthaḥ
भन्त्स्यथ / बन्धिष्यथ
bhantsyátha / bandhiṣyátha
भन्त्स्यसे / बन्धिष्यसे
bhantsyáse / bandhiṣyáse
भन्त्स्येथे / बन्धिष्येथे
bhantsyéthe / bandhiṣyéthe
भन्त्स्यध्वे / बन्धिष्यध्वे
bhantsyádhve / bandhiṣyádhve
First भन्त्स्यामि / बन्धिष्यामि
bhantsyā́mi / bandhiṣyā́mi
भन्त्स्यावः / बन्धिष्यावः
bhantsyā́vaḥ / bandhiṣyā́vaḥ
भन्त्स्यामः / बन्धिष्यामः
bhantsyā́maḥ / bandhiṣyā́maḥ
भन्त्स्ये / बन्धिष्ये
bhantsyé / bandhiṣyé
भन्त्स्यावहे / बन्धिष्यावहे
bhantsyā́vahe / bandhiṣyā́vahe
भन्त्स्यामहे / बन्धिष्यामहे
bhantsyā́mahe / bandhiṣyā́mahe
Periphrastic Indicative
Third भन्त्ता / बन्धिता
bhanttā́ / bandhitā́
भन्त्तारौ / बन्धितारौ
bhanttā́rau / bandhitā́rau
भन्त्तारः / बन्धितारः
bhanttā́raḥ / bandhitā́raḥ
भन्त्ता / बन्धिता
bhanttā́ / bandhitā́
भन्त्तारौ / बन्धितारौ
bhanttā́rau / bandhitā́rau
भन्त्तारः / बन्धितारः
bhanttā́raḥ / bandhitā́raḥ
Second भन्त्तासि / बन्धितासि
bhanttā́si / bandhitā́si
भन्त्तास्थः / बन्धितास्थः
bhanttā́sthaḥ / bandhitā́sthaḥ
भन्त्तास्थ / बन्धितास्थ
bhanttā́stha / bandhitā́stha
भन्त्तासे / बन्धितासे
bhanttā́se / bandhitā́se
भन्त्तासाथे / बन्धितासाथे
bhanttā́sāthe / bandhitā́sāthe
भन्त्ताध्वे / बन्धिताध्वे
bhanttā́dhve / bandhitā́dhve
First भन्त्तास्मि / बन्धितास्मि
bhanttā́smi / bandhitā́smi
भन्त्तास्वः / बन्धितास्वः
bhanttā́svaḥ / bandhitā́svaḥ
भन्त्तास्मः / बन्धितास्मः
bhanttā́smaḥ / bandhitā́smaḥ
भन्त्ताहे / बन्धिताहे
bhanttā́he / bandhitā́he
भन्त्तास्वहे / बन्धितास्वहे
bhanttā́svahe / bandhitā́svahe
भन्त्तास्महे / बन्धितास्महे
bhanttā́smahe / bandhitā́smahe
Participles
भन्त्स्यत् / बन्धिष्यत्
bhantsyát / bandhiṣyát
भन्त्स्यान / बन्धिष्याण
bhantsyā́na / bandhiṣyā́ṇa
Conditional: अभन्त्स्यत् (ábhantsyat) or अबन्धिष्यत् (ábandhiṣyat), अभन्त्स्यत (ábhantsyata) or अबन्धिष्यत (ábandhiṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अभन्त्स्यत् / अबन्धिष्यत्
ábhantsyat / ábandhiṣyat
अभन्त्स्यताम् / अबन्धिष्यताम्
ábhantsyatām / ábandhiṣyatām
अभन्त्स्यन् / अबन्धिष्यन्
ábhantsyan / ábandhiṣyan
अभन्त्स्यत / अबन्धिष्यत
ábhantsyata / ábandhiṣyata
अभन्त्स्येताम् / अबन्धिष्येताम्
ábhantsyetām / ábandhiṣyetām
अभन्त्स्यन्त / अबन्धिष्यन्त
ábhantsyanta / ábandhiṣyanta
Second अभन्त्स्यः / अबन्धिष्यः
ábhantsyaḥ / ábandhiṣyaḥ
अभन्त्स्यतम् / अबन्धिष्यतम्
ábhantsyatam / ábandhiṣyatam
अभन्त्स्यत / अबन्धिष्यत
ábhantsyata / ábandhiṣyata
अभन्त्स्यथाः / अबन्धिष्यथाः
ábhantsyathāḥ / ábandhiṣyathāḥ
अभन्त्स्येथाम् / अबन्धिष्येथाम्
ábhantsyethām / ábandhiṣyethām
अभन्त्स्यध्वम् / अबन्धिष्यध्वम्
ábhantsyadhvam / ábandhiṣyadhvam
First अभन्त्स्यम् / अबन्धिष्यम्
ábhantsyam / ábandhiṣyam
अभन्त्स्याव / अबन्धिष्याव
ábhantsyāva / ábandhiṣyāva
अभन्त्स्याम / अबन्धिष्याम
ábhantsyāma / ábandhiṣyāma
अभन्त्स्ये / अबन्धिष्ये
ábhantsye / ábandhiṣye
अभन्त्स्यावहि / अबन्धिष्यावहि
ábhantsyāvahi / ábandhiṣyāvahi
अभन्त्स्यामहि / अबन्धिष्यामहि
ábhantsyāmahi / ábandhiṣyāmahi
Aorist: अभन्त्सीत् (ábhantsīt), अबन्द्ध (ábanddha)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अभन्त्सीत्
ábhantsīt
अभन्त्स्ताम्
ábhantstām
अभन्त्सुः
ábhantsuḥ
अबन्द्ध
ábanddha
अभन्त्साताम्
ábhantsātām
अभन्त्सत
ábhantsata
Second अभन्त्सीः
ábhantsīḥ
अभन्त्स्तम्
ábhantstam
अभन्त्स्त
ábhantsta
अबन्द्धाः
ábanddhāḥ
अभन्त्साथाम्
ábhantsāthām
अभन्द्ध्वम्
ábhanddhvam
First अभन्त्सम्
ábhantsam
अभन्त्स्व
ábhantsva
अभन्त्स्म
ábhantsma
अभन्त्सि
ábhantsi
अभन्त्स्वहि
ábhantsvahi
अभन्त्स्महि
ábhantsmahi
Benedictive/Precative: बध्यात् (badhyā́t), भन्त्सीष्ट (bhantsīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third बध्यात्
badhyā́t
बध्यास्ताम्
badhyā́stām
बध्यासुः
badhyā́suḥ
भन्त्सीष्ट
bhantsīṣṭá
भन्त्सीयास्ताम्
bhantsīyā́stām
भन्त्सीरन्
bhantsīrán
Second बध्याः
badhyā́ḥ
बध्यास्तम्
badhyā́stam
बध्यास्त
badhyā́sta
भन्त्सीष्ठाः
bhantsīṣṭhā́ḥ
भन्त्सीयास्थाम्
bhantsīyā́sthām
भन्त्सीध्वम्
bhantsīdhvám
First बध्यासम्
badhyā́sam
बध्यास्व
badhyā́sva
बध्यास्म
badhyā́sma
भन्त्सीय
bhantsīyá
भन्त्सीवहि
bhantsīváhi
भन्त्सीमहि
bhantsīmáhi
Perfect: बबन्ध (babándha), बबन्धे (babandhé)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third बबन्ध
babándha
बबन्धतुः
babandhátuḥ
बबन्धुः
babandhúḥ
बबन्धे
babandhé
बबन्धाते
babandhā́te
बबन्धिरे
babandhiré
Second बबन्धिथ
babándhitha
बबन्धथुः
babandháthuḥ
बबन्ध
babandhá
बबन्धिसे
babandhisé
बबन्धाथे
babandhā́the
बबन्धिध्वे
babandhidhvé
First बबन्ध
babándha
बबन्धिव
babandhivá
बबन्धिम
babandhimá
बबन्धे
babandhé
बबन्धिवहे
babandhiváhe
बबन्धिमाहे
babandhimā́he
Participles
बबन्ध्वांस्
babandhvā́ṃs
बबन्धान
babandhāná

Descendants

See descendants of बन्धति (bandhati)

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.