मयस्

Sanskrit

Etymology

From Proto-Indo-Iranian *máyHas (pleasure, enjoyment), from Proto-Indo-European *meyh₁-. Cognate with Avestan 𐬨𐬀𐬌𐬌𐬀𐬵 (maiiah, pleasure), Proto-Slavic *mìlъ (sweet).

Pronunciation

Noun

मयस् (máyas) n

  1. pleasure, enjoyment, refreshment

Declension

Neuter as-stem declension of मयस् (máyas)
Singular Dual Plural
Nominative मयः
máyaḥ
मयसी
máyasī
मयांसि
máyāṃsi
Vocative मयः
máyaḥ
मयसी
máyasī
मयांसि
máyāṃsi
Accusative मयः
máyaḥ
मयसी
máyasī
मयांसि
máyāṃsi
Instrumental मयसा
máyasā
मयोभ्याम्
máyobhyām
मयोभिः
máyobhiḥ
Dative मयसे
máyase
मयोभ्याम्
máyobhyām
मयोभ्यः
máyobhyaḥ
Ablative मयसः
máyasaḥ
मयोभ्याम्
máyobhyām
मयोभ्यः
máyobhyaḥ
Genitive मयसः
máyasaḥ
मयसोः
máyasoḥ
मयसाम्
máyasām
Locative मयसि
máyasi
मयसोः
máyasoḥ
मयःसु
máyaḥsu

Derived terms

  • मयस्कर (mayaskará)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.