मारयति

Sanskrit

Alternative scripts

Etymology

Inherited from Proto-Indo-Aryan *māráyati, from Proto-Indo-Iranian *māráyati, from Proto-Indo-European *moréyeti (to kill). Cognate with Avestan 𐬨𐬀𐬭- (mar-), Persian مردن (mordan), Northern Kurdish mirin, مردن (mirdin), Old Armenian մեռանիմ (meṙanim), Old Church Slavonic мрѣти (mrěti), Lithuanian mirti, Latin morior.

Pronunciation

Verb

मारयति (mārayati) (root मृ, class 10, type P, causative)

  1. to cause to die

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: मारयितुम् (māráyitum)
Undeclinable
Infinitive मारयितुम्
māráyitum
Gerund मारित्वा
māritvā́
Participles
Masculine/Neuter Gerundive मारयितव्य / मारनीय
mārayitavyá / māranī́ya
Feminine Gerundive मारयितव्या / मारनीया
mārayitavyā́ / māranī́yā
Masculine/Neuter Past Passive Participle मारित
māritá
Feminine Past Passive Participle मारिता
māritā́
Masculine/Neuter Past Active Participle मारितवत्
māritávat
Feminine Past Active Participle मारितवती
māritávatī
Present: मारयति (māráyáti), मारयते (māráyáte), मार्यते (māryáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third मारयति
māráyáti
मारयतः
māráyátaḥ
मारयन्ति
māráyánti
मारयते
māráyáte
मारयेते
māráyéte
मारयन्ते
māráyánte
मार्यते
māryáte
मार्येते
māryéte
मार्यन्ते
māryánte
Second मारयसि
māráyási
मारयथः
māráyáthaḥ
मारयथ
māráyátha
मारयसे
māráyáse
मारयेथे
māráyéthe
मारयध्वे
māráyádhve
मार्यसे
māryáse
मार्येथे
māryéthe
मार्यध्वे
māryádhve
First मारयामि
māráyā́mi
मारयावः
māráyā́vaḥ
मारयामः
māráyā́maḥ
मारये
māráyé
मारयावहे
māráyā́vahe
मारयामहे
māráyā́mahe
मार्ये
māryé
मार्यावहे
māryā́vahe
मार्यामहे
māryā́mahe
Imperative
Third मारयतु / मारयतात्
māráyátu / māráyátāt
मारयताम्
māráyátām
मारयन्तु
māráyántu
मारयताम्
māráyátām
मारयेताम्
māráyétām
मारयन्तम्
māráyántam
मार्यताम्
māryátām
मार्येताम्
māryétām
मार्यन्तम्
māryántam
Second मारय / मारयतात्
māráyá / māráyátāt
मारयतम्
māráyátam
मारयत
māráyáta
मारयस्व
māráyásva
मारयेथाम्
māráyéthām
मारयध्वम्
māráyádhvam
मार्यस्व
māryásva
मार्येथाम्
māryéthām
मार्यध्वम्
māryádhvam
First मारयाणि
māráyā́ṇi
मारयाव
māráyā́va
मारयाम
māráyā́ma
मारयै
māráyaí
मारयावहै
māráyā́vahai
मारयामहै
māráyā́mahai
मार्यै
māryaí
मार्यावहै
māryā́vahai
मार्यामहै
māryā́mahai
Optative/Potential
Third मारयेत्
māráyét
मारयेताम्
māráyétām
मारयेयुः
māráyéyuḥ
मारयेत
māráyéta
मारयेयाताम्
māráyéyātām
मारयेरन्
māráyéran
मार्येत
māryéta
मार्येयाताम्
māryéyātām
मार्येरन्
māryéran
Second मारयेः
māráyéḥ
मारयेतम्
māráyétam
मारयेत
māráyéta
मारयेथाः
māráyéthāḥ
मारयेयाथाम्
māráyéyāthām
मारयेध्वम्
māráyédhvam
मार्येथाः
māryéthāḥ
मार्येयाथाम्
māryéyāthām
मार्येध्वम्
māryédhvam
First मारयेयम्
māráyéyam
मारयेव
māráyéva
मारयेमः
māráyémaḥ
मारयेय
māráyéya
मारयेवहि
māráyévahi
मारयेमहि
māráyémahi
मार्येय
māryéya
मार्येवहि
māryévahi
मार्येमहि
māryémahi
Participles
मारयत्
māráyát
मारयमाण
māráyámāṇa
मार्यमाण
māryámāṇa
Imperfect: अमारयत् (ámārayat), अमारयत (ámārayata), अमार्यत (ámāryata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अमारयत्
ámārayat
अमारयताम्
ámārayatām
अमारयन्
ámārayan
अमारयत
ámārayata
अमारयेताम्
ámārayetām
अमारयन्त
ámārayanta
अमार्यत
ámāryata
अमार्येताम्
ámāryetām
अमार्यन्त
ámāryanta
Second अमारयः
ámārayaḥ
अमारयतम्
ámārayatam
अमारयत
ámārayata
अमारयथाः
ámārayathāḥ
अमारयेथाम्
ámārayethām
अमारयध्वम्
ámārayadhvam
अमार्यथाः
ámāryathāḥ
अमार्येथाम्
ámāryethām
अमार्यध्वम्
ámāryadhvam
First अमारयम्
ámārayam
अमारयाव
ámārayāva
अमारयाम
ámārayāma
अमारये
ámāraye
अमारयावहि
ámārayāvahi
अमारयामहि
ámārayāmahi
अमार्ये
ámārye
अमार्यावहि
ámāryāvahi
अमार्यामहि
ámāryāmahi
Future: मारयिष्यति (mārayiṣyáti), मारयिष्यते (mārayiṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third मारयिष्यति
mārayiṣyáti
मारयिष्यतः
mārayiṣyátaḥ
मारयिष्यन्ति
mārayiṣyánti
मारयिष्यते
mārayiṣyáte
मारयिष्येते
mārayiṣyéte
मारयिष्यन्ते
mārayiṣyánte
Second मारयिष्यसि
mārayiṣyási
मारयिष्यथः
mārayiṣyáthaḥ
मारयिष्यथ
mārayiṣyátha
मारयिष्यसे
mārayiṣyáse
मारयिष्येथे
mārayiṣyéthe
मारयिष्यध्वे
mārayiṣyádhve
First मारयिष्यामि
mārayiṣyā́mi
मारयिष्यावः
mārayiṣyā́vaḥ
मारयिष्यामः
mārayiṣyā́maḥ
मारयिष्ये
mārayiṣyé
मारयिष्यावहे
mārayiṣyā́vahe
मारयिष्यामहे
mārayiṣyā́mahe
Periphrastic Indicative
Third मारयिता
mārayitā́
मारयितारौ
mārayitā́rau
मारयितारः
mārayitā́raḥ
मारयिता
mārayitā́
मारयितारौ
mārayitā́rau
मारयितारः
mārayitā́raḥ
Second मारयितासि
mārayitā́si
मारयितास्थः
mārayitā́sthaḥ
मारयितास्थ
mārayitā́stha
मारयितासे
mārayitā́se
मारयितासाथे
mārayitā́sāthe
मारयिताध्वे
mārayitā́dhve
First मारयितास्मि
mārayitā́smi
मारयितास्वः
mārayitā́svaḥ
मारयितास्मः
mārayitā́smaḥ
मारयिताहे
mārayitā́he
मारयितास्वहे
mārayitā́svahe
मारयितास्महे
mārayitā́smahe
Participles
मारयिष्यत्
mārayiṣyát
मारयिष्याण
mārayiṣyā́ṇa
Conditional: अमारयिष्यत् (ámārayiṣyat), अमारयिष्यत (ámārayiṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अमारयिष्यत्
ámārayiṣyat
अमारयिष्यताम्
ámārayiṣyatām
अमारयिष्यन्
ámārayiṣyan
अमारयिष्यत
ámārayiṣyata
अमारयिष्येताम्
ámārayiṣyetām
अमारयिष्यन्त
ámārayiṣyanta
Second अमारयिष्यः
ámārayiṣyaḥ
अमारयिष्यतम्
ámārayiṣyatam
अमारयिष्यत
ámārayiṣyata
अमारयिष्यथाः
ámārayiṣyathāḥ
अमारयिष्येथाम्
ámārayiṣyethām
अमारयिष्यध्वम्
ámārayiṣyadhvam
First अमारयिष्यम्
ámārayiṣyam
अमारयिष्याव
ámārayiṣyāva
अमारयिष्याम
ámārayiṣyāma
अमारयिष्ये
ámārayiṣye
अमारयिष्यावहि
ámārayiṣyāvahi
अमारयिष्यामहि
ámārayiṣyāmahi
Benedictive/Precative: मार्यात् (māryā́t), मारयिषीष्ट (mārayiṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third मार्यात्
māryā́t
मार्यास्ताम्
māryā́stām
मार्यासुः
māryā́suḥ
मारयिषीष्ट
mārayiṣīṣṭá
मारयिषीयास्ताम्
mārayiṣīyā́stām
मारयिषीरन्
mārayiṣīrán
Second मार्याः
māryā́ḥ
मार्यास्तम्
māryā́stam
मार्यास्त
māryā́sta
मारयिषीष्ठाः
mārayiṣīṣṭhā́ḥ
मारयिषीयास्थाम्
mārayiṣīyā́sthām
मारयिषीध्वम्
mārayiṣīdhvám
First मार्यासम्
māryā́sam
मार्यास्व
māryā́sva
मार्यास्म
māryā́sma
मारयिषीय
mārayiṣīyá
मारयिषीवहि
mārayiṣīváhi
मारयिषीमहि
mārayiṣīmáhi
Perfect: मारयाञ्चकार (mārayāñcakā́ra) or मारयाम्बभूव (mārayāmbabhū́va) or मारयामास (mārayāmā́sa), मारयाञ्चक्रे (mārayāñcakré) or मारयाम्बभूव (mārayāmbabhū́va) or मारयामास (mārayāmā́sa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third मारयाञ्चकार / मारयाम्बभूव / मारयामास
mārayāñcakā́ra / mārayāmbabhū́va / mārayāmā́sa
मारयाञ्चक्रतुः / मारयाम्बभूवतुः / मारयामासतुः
mārayāñcakrátuḥ / mārayāmbabhūvátuḥ / mārayāmāsátuḥ
मारयाञ्चक्रुः / मारयाम्बभूवुः / मारयामासुः
mārayāñcakrúḥ / mārayāmbabhūvúḥ / mārayāmāsúḥ
मारयाञ्चक्रे / मारयाम्बभूव / मारयामास
mārayāñcakré / mārayāmbabhū́va / mārayāmā́sa
मारयाञ्चक्राते / मारयाम्बभूवतुः / मारयामासतुः
mārayāñcakrā́te / mārayāmbabhūvátuḥ / mārayāmāsátuḥ
मारयाञ्चक्रिरे / मारयाम्बभूवुः / मारयामासुः
mārayāñcakriré / mārayāmbabhūvúḥ / mārayāmāsúḥ
Second मारयाञ्चकर्थ / मारयाम्बभूविथ / मारयामासिथ
mārayāñcakártha / mārayāmbabhū́vitha / mārayāmā́sitha
मारयाञ्चक्रथुः / मारयाम्बभूवथुः / मारयामासथुः
mārayāñcakráthuḥ / mārayāmbabhūváthuḥ / mārayāmāsáthuḥ
मारयाञ्चक्र / मारयाम्बभूव / मारयामास
mārayāñcakrá / mārayāmbabhūvá / mārayāmāsá
मारयाञ्चकृषे / मारयाम्बभूविथ / मारयामासिथ
mārayāñcakṛṣé / mārayāmbabhū́vitha / mārayāmā́sitha
मारयाञ्चक्राथे / मारयाम्बभूवथुः / मारयामासथुः
mārayāñcakrā́the / mārayāmbabhūváthuḥ / mārayāmāsáthuḥ
मारयाञ्चकृध्वे / मारयाम्बभूव / मारयामास
mārayāñcakṛdhvé / mārayāmbabhūvá / mārayāmāsá
First मारयाञ्चकर / मारयाम्बभूव / मारयामास
mārayāñcakára / mārayāmbabhū́va / mārayāmā́sa
मारयाञ्चकृव / मारयाम्बभूविव / मारयामासिव
mārayāñcakṛvá / mārayāmbabhūvivá / mārayāmāsivá
मारयाञ्चकृम / मारयाम्बभूविम / मारयामासिम
mārayāñcakṛmá / mārayāmbabhūvimá / mārayāmāsimá
मारयाञ्चक्रे / मारयाम्बभूव / मारयामास
mārayāñcakré / mārayāmbabhū́va / mārayāmā́sa
मारयाञ्चकृवहे / मारयाम्बभूविव / मारयामासिव
mārayāñcakṛváhe / mārayāmbabhūvivá / mārayāmāsivá
मारयाञ्चकृमहे / मारयाम्बभूविम / मारयामासिम
mārayāñcakṛmáhe / mārayāmbabhūvimá / mārayāmāsimá
Participles
मारयाञ्चकृवांस् / मारयाम्बभूवांस् / मारयामासिवांस्
mārayāñcakṛvā́ṃs / mārayāmbabhūvā́ṃs / mārayāmāsivā́ṃs
मारयाञ्चक्रान / मारयाम्बभूवांस् / मारयामासिवांस्
mārayāñcakrāná / mārayāmbabhūvā́ṃs / mārayāmāsivā́ṃs

Descendants

  • Sauraseni Prakrit:
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.