मियेध

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *myázdʰas (sacrificial oblation), from Proto-Indo-European *meyh₁- + *dʰeh₁-. Cognate with Avestan 𐬨𐬌𐬌𐬀𐬰𐬛𐬀 (miiazda), Middle Persian [script needed] (myzd /mēzd/).

Pronunciation

Noun

मियेध (miyédha) m

  1. sacrificial oblation, offering of food

Declension

Masculine a-stem declension of मियेध (miyédha)
Singular Dual Plural
Nominative मियेधः
miyédhaḥ
मियेधौ
miyédhau
मियेधाः / मियेधासः¹
miyédhāḥ / miyédhāsaḥ¹
Vocative मियेध
míyedha
मियेधौ
míyedhau
मियेधाः / मियेधासः¹
míyedhāḥ / míyedhāsaḥ¹
Accusative मियेधम्
miyédham
मियेधौ
miyédhau
मियेधान्
miyédhān
Instrumental मियेधेन
miyédhena
मियेधाभ्याम्
miyédhābhyām
मियेधैः / मियेधेभिः¹
miyédhaiḥ / miyédhebhiḥ¹
Dative मियेधाय
miyédhāya
मियेधाभ्याम्
miyédhābhyām
मियेधेभ्यः
miyédhebhyaḥ
Ablative मियेधात्
miyédhāt
मियेधाभ्याम्
miyédhābhyām
मियेधेभ्यः
miyédhebhyaḥ
Genitive मियेधस्य
miyédhasya
मियेधयोः
miyédhayoḥ
मियेधानाम्
miyédhānām
Locative मियेधे
miyédhe
मियेधयोः
miyédhayoḥ
मियेधेषु
miyédheṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.