यम

See also: यम् and यमी

Hindi

Etymology

Learned borrowing from Sanskrit यम (yama).

Pronunciation

  • (Delhi Hindi) IPA(key): /jəm/, [jə̃m]

Proper noun

यम (yam) m

  1. (Hinduism) Yama, god of death
    Synonym: यमराज (yamrāj)

Declension

See also

Solar System in Hindi · सूर्य-मंडल (sūrya-maṇḍal) (layout · text)
Star सूर्य (sūrya), सूरज (sūraj)
IAU planets and
notable dwarf planets
बुध (budh) शुक्र (śukra) भूमि (bhūmi),
पृथ्वी (pŕthvī)
मंगल (maṅgal) बृहस्पति (bŕhaspati) शनि (śani) अरुण (aruṇ) वरुण (varuṇ) यम (yam)
Notable
moons
चाँद (cā̃d),
चंद्र (candra)















Sanskrit

Alternative scripts

Pronunciation

Etymology 1

From Proto-Indo-Aryan *yámHas, from Proto-Indo-Iranian *yámHas, from Proto-Indo-European *yémHos (connected, paired), from *yemH- (twin). Cognate with Latin Remus.

Noun

यम (yáma) m or f by sense

  1. a twin, one of a pair or couple
  2. a pair or a couple
  3. (grammar) a twin-letter
  4. (symbolic) the number 'two'
Declension
Masculine a-stem declension of यम (yáma)
Singular Dual Plural
Nominative यमः
yámaḥ
यमौ
yámau
यमाः / यमासः¹
yámāḥ / yámāsaḥ¹
Vocative यम
yáma
यमौ
yámau
यमाः / यमासः¹
yámāḥ / yámāsaḥ¹
Accusative यमम्
yámam
यमौ
yámau
यमान्
yámān
Instrumental यमेन
yámena
यमाभ्याम्
yámābhyām
यमैः / यमेभिः¹
yámaiḥ / yámebhiḥ¹
Dative यमाय
yámāya
यमाभ्याम्
yámābhyām
यमेभ्यः
yámebhyaḥ
Ablative यमात्
yámāt
यमाभ्याम्
yámābhyām
यमेभ्यः
yámebhyaḥ
Genitive यमस्य
yámasya
यमयोः
yámayoḥ
यमानाम्
yámānām
Locative यमे
yáme
यमयोः
yámayoḥ
यमेषु
yámeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of यमा (yámā)
Singular Dual Plural
Nominative यमा
yámā
यमे
yáme
यमाः
yámāḥ
Vocative यमे
yáme
यमे
yáme
यमाः
yámāḥ
Accusative यमाम्
yámām
यमे
yáme
यमाः
yámāḥ
Instrumental यमया / यमा¹
yámayā / yámā¹
यमाभ्याम्
yámābhyām
यमाभिः
yámābhiḥ
Dative यमायै
yámāyai
यमाभ्याम्
yámābhyām
यमाभ्यः
yámābhyaḥ
Ablative यमायाः
yámāyāḥ
यमाभ्याम्
yámābhyām
यमाभ्यः
yámābhyaḥ
Genitive यमायाः
yámāyāḥ
यमयोः
yámayoḥ
यमानाम्
yámānām
Locative यमायाम्
yámāyām
यमयोः
yámayoḥ
यमासु
yámāsu
Notes
  • ¹Vedic
Descendants
  • Dardic:
    • Khowar: جمژ (ǰamiž)
  • Helu:
    • Sinhalese: යමා (yamā)
  • Magadhi Prakrit:
    • Bihari:
      • Bhojpuri: जेंवां (jēnvā̃)
  • Maharastri Prakrit:
  • Pali: yama

Etymology 2

From Proto-Indo-Aryan *Yámas, from Proto-Indo-Iranian *Yámas.

Proper noun

यम (yáma) m

  1. Yama, the god of death, afterlife and justice, the twin brother of Yamuna and believed to have been the first mortal to die
Declension
Masculine a-stem declension of यम (yáma)
Singular Dual Plural
Nominative यमः
yámaḥ
यमौ
yámau
यमाः / यमासः¹
yámāḥ / yámāsaḥ¹
Vocative यम
yáma
यमौ
yámau
यमाः / यमासः¹
yámāḥ / yámāsaḥ¹
Accusative यमम्
yámam
यमौ
yámau
यमान्
yámān
Instrumental यमेन
yámena
यमाभ्याम्
yámābhyām
यमैः / यमेभिः¹
yámaiḥ / yámebhiḥ¹
Dative यमाय
yámāya
यमाभ्याम्
yámābhyām
यमेभ्यः
yámebhyaḥ
Ablative यमात्
yámāt
यमाभ्याम्
yámābhyām
यमेभ्यः
yámebhyaḥ
Genitive यमस्य
yámasya
यमयोः
yámayoḥ
यमानाम्
yámānām
Locative यमे
yáme
यमयोः
yámayoḥ
यमेषु
yámeṣu
Notes
  • ¹Vedic
Descendants
  • Balinese: ᬬᬫ (yama)
  • Middle Bengali: যম (yama)
    • Bengali: যম (jom)
    • Bengali: যমজ (jomoj)
    • Manipuri: ꯌꯃ (yama)
  • Middle Chinese: 閻魔 (MC jiᴇm muɑ)
    • Mandarin: 閻魔阎魔 (Yánmó)
    • Japanese: 閻魔 (えんま, enma)
    • Korean: 염마 (yeomma), 閻魔
    • Vietnamese: Diêm Ma
  • Japanese: 夜摩 (Yama)
  • Pali: yama
  • Tamil: யமன் (yamaṉ)

Adjective

यम (yáma)

  1. twin-born, forming a pair
Declension
Masculine a-stem declension of यम (yáma)
Singular Dual Plural
Nominative यमः
yámaḥ
यमौ
yámau
यमाः / यमासः¹
yámāḥ / yámāsaḥ¹
Vocative यम
yáma
यमौ
yámau
यमाः / यमासः¹
yámāḥ / yámāsaḥ¹
Accusative यमम्
yámam
यमौ
yámau
यमान्
yámān
Instrumental यमेन
yámena
यमाभ्याम्
yámābhyām
यमैः / यमेभिः¹
yámaiḥ / yámebhiḥ¹
Dative यमाय
yámāya
यमाभ्याम्
yámābhyām
यमेभ्यः
yámebhyaḥ
Ablative यमात्
yámāt
यमाभ्याम्
yámābhyām
यमेभ्यः
yámebhyaḥ
Genitive यमस्य
yámasya
यमयोः
yámayoḥ
यमानाम्
yámānām
Locative यमे
yáme
यमयोः
yámayoḥ
यमेषु
yámeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of यमा (yámā)
Singular Dual Plural
Nominative यमा
yámā
यमे
yáme
यमाः
yámāḥ
Vocative यमे
yáme
यमे
yáme
यमाः
yámāḥ
Accusative यमाम्
yámām
यमे
yáme
यमाः
yámāḥ
Instrumental यमया / यमा¹
yámayā / yámā¹
यमाभ्याम्
yámābhyām
यमाभिः
yámābhiḥ
Dative यमायै
yámāyai
यमाभ्याम्
yámābhyām
यमाभ्यः
yámābhyaḥ
Ablative यमायाः
yámāyāḥ
यमाभ्याम्
yámābhyām
यमाभ्यः
yámābhyaḥ
Genitive यमायाः
yámāyāḥ
यमयोः
yámayoḥ
यमानाम्
yámānām
Locative यमायाम्
yámāyām
यमयोः
yámayoḥ
यमासु
yámāsu
Notes
  • ¹Vedic
Neuter a-stem declension of यम (yáma)
Singular Dual Plural
Nominative यमम्
yámam
यमे
yáme
यमानि / यमा¹
yámāni / yámā¹
Vocative यम
yáma
यमे
yáme
यमानि / यमा¹
yámāni / yámā¹
Accusative यमम्
yámam
यमे
yáme
यमानि / यमा¹
yámāni / yámā¹
Instrumental यमेन
yámena
यमाभ्याम्
yámābhyām
यमैः / यमेभिः¹
yámaiḥ / yámebhiḥ¹
Dative यमाय
yámāya
यमाभ्याम्
yámābhyām
यमेभ्यः
yámebhyaḥ
Ablative यमात्
yámāt
यमाभ्याम्
yámābhyām
यमेभ्यः
yámebhyaḥ
Genitive यमस्य
yámasya
यमयोः
yámayoḥ
यमानाम्
yámānām
Locative यमे
yáme
यमयोः
yámayoḥ
यमेषु
yámeṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.