रञ्जन

Sanskrit

Alternative scripts

Etymology

From रञ्ज् (rañj, root) + -अन (-ana).

Pronunciation

Adjective

रञ्जन (rañjana)

  1. colouring, dyeing
  2. pleasing, charming, rejoicing, delighting
  3. conciliating, befriending

Declension

Masculine a-stem declension of रञ्जन (rañjana)
Singular Dual Plural
Nominative रञ्जनः
rañjanaḥ
रञ्जनौ
rañjanau
रञ्जनाः / रञ्जनासः¹
rañjanāḥ / rañjanāsaḥ¹
Vocative रञ्जन
rañjana
रञ्जनौ
rañjanau
रञ्जनाः / रञ्जनासः¹
rañjanāḥ / rañjanāsaḥ¹
Accusative रञ्जनम्
rañjanam
रञ्जनौ
rañjanau
रञ्जनान्
rañjanān
Instrumental रञ्जनेन
rañjanena
रञ्जनाभ्याम्
rañjanābhyām
रञ्जनैः / रञ्जनेभिः¹
rañjanaiḥ / rañjanebhiḥ¹
Dative रञ्जनाय
rañjanāya
रञ्जनाभ्याम्
rañjanābhyām
रञ्जनेभ्यः
rañjanebhyaḥ
Ablative रञ्जनात्
rañjanāt
रञ्जनाभ्याम्
rañjanābhyām
रञ्जनेभ्यः
rañjanebhyaḥ
Genitive रञ्जनस्य
rañjanasya
रञ्जनयोः
rañjanayoḥ
रञ्जनानाम्
rañjanānām
Locative रञ्जने
rañjane
रञ्जनयोः
rañjanayoḥ
रञ्जनेषु
rañjaneṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of रञ्जनी (rañjanī)
Singular Dual Plural
Nominative रञ्जनी
rañjanī
रञ्जन्यौ / रञ्जनी¹
rañjanyau / rañjanī¹
रञ्जन्यः / रञ्जनीः¹
rañjanyaḥ / rañjanīḥ¹
Vocative रञ्जनि
rañjani
रञ्जन्यौ / रञ्जनी¹
rañjanyau / rañjanī¹
रञ्जन्यः / रञ्जनीः¹
rañjanyaḥ / rañjanīḥ¹
Accusative रञ्जनीम्
rañjanīm
रञ्जन्यौ / रञ्जनी¹
rañjanyau / rañjanī¹
रञ्जनीः
rañjanīḥ
Instrumental रञ्जन्या
rañjanyā
रञ्जनीभ्याम्
rañjanībhyām
रञ्जनीभिः
rañjanībhiḥ
Dative रञ्जन्यै
rañjanyai
रञ्जनीभ्याम्
rañjanībhyām
रञ्जनीभ्यः
rañjanībhyaḥ
Ablative रञ्जन्याः
rañjanyāḥ
रञ्जनीभ्याम्
rañjanībhyām
रञ्जनीभ्यः
rañjanībhyaḥ
Genitive रञ्जन्याः
rañjanyāḥ
रञ्जन्योः
rañjanyoḥ
रञ्जनीनाम्
rañjanīnām
Locative रञ्जन्याम्
rañjanyām
रञ्जन्योः
rañjanyoḥ
रञ्जनीषु
rañjanīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of रञ्जन (rañjana)
Singular Dual Plural
Nominative रञ्जनम्
rañjanam
रञ्जने
rañjane
रञ्जनानि / रञ्जना¹
rañjanāni / rañjanā¹
Vocative रञ्जन
rañjana
रञ्जने
rañjane
रञ्जनानि / रञ्जना¹
rañjanāni / rañjanā¹
Accusative रञ्जनम्
rañjanam
रञ्जने
rañjane
रञ्जनानि / रञ्जना¹
rañjanāni / rañjanā¹
Instrumental रञ्जनेन
rañjanena
रञ्जनाभ्याम्
rañjanābhyām
रञ्जनैः / रञ्जनेभिः¹
rañjanaiḥ / rañjanebhiḥ¹
Dative रञ्जनाय
rañjanāya
रञ्जनाभ्याम्
rañjanābhyām
रञ्जनेभ्यः
rañjanebhyaḥ
Ablative रञ्जनात्
rañjanāt
रञ्जनाभ्याम्
rañjanābhyām
रञ्जनेभ्यः
rañjanebhyaḥ
Genitive रञ्जनस्य
rañjanasya
रञ्जनयोः
rañjanayoḥ
रञ्जनानाम्
rañjanānām
Locative रञ्जने
rañjane
रञ्जनयोः
rañjanayoḥ
रञ्जनेषु
rañjaneṣu
Notes
  • ¹Vedic

Noun

रञ्जन (rañjana) m

  1. Saccharum munja
  2. Nyctanthes arbor tristis
  3. the indigo plant
  4. turmeric
  5. saffron
  6. a kind of fragrant perfume
  7. red arsenic
  8. (music) a particular śruti

Declension

Masculine a-stem declension of रञ्जन (rañjana)
Singular Dual Plural
Nominative रञ्जनः
rañjanaḥ
रञ्जनौ
rañjanau
रञ्जनाः / रञ्जनासः¹
rañjanāḥ / rañjanāsaḥ¹
Vocative रञ्जन
rañjana
रञ्जनौ
rañjanau
रञ्जनाः / रञ्जनासः¹
rañjanāḥ / rañjanāsaḥ¹
Accusative रञ्जनम्
rañjanam
रञ्जनौ
rañjanau
रञ्जनान्
rañjanān
Instrumental रञ्जनेन
rañjanena
रञ्जनाभ्याम्
rañjanābhyām
रञ्जनैः / रञ्जनेभिः¹
rañjanaiḥ / rañjanebhiḥ¹
Dative रञ्जनाय
rañjanāya
रञ्जनाभ्याम्
rañjanābhyām
रञ्जनेभ्यः
rañjanebhyaḥ
Ablative रञ्जनात्
rañjanāt
रञ्जनाभ्याम्
rañjanābhyām
रञ्जनेभ्यः
rañjanebhyaḥ
Genitive रञ्जनस्य
rañjanasya
रञ्जनयोः
rañjanayoḥ
रञ्जनानाम्
rañjanānām
Locative रञ्जने
rañjane
रञ्जनयोः
rañjanayoḥ
रञ्जनेषु
rañjaneṣu
Notes
  • ¹Vedic

Noun

रञ्जन (rañjana) n

  1. the act of colouring or dyeing
  2. colour, dye, paint
  3. (grammar) nasalisation
  4. the act of pleasing, delighting, conciliating, giving pleasure
  5. a particular game
  6. red sandalwood
  7. cinnabar

Declension

Neuter a-stem declension of रञ्जन (rañjana)
Singular Dual Plural
Nominative रञ्जनम्
rañjanam
रञ्जने
rañjane
रञ्जनानि / रञ्जना¹
rañjanāni / rañjanā¹
Vocative रञ्जन
rañjana
रञ्जने
rañjane
रञ्जनानि / रञ्जना¹
rañjanāni / rañjanā¹
Accusative रञ्जनम्
rañjanam
रञ्जने
rañjane
रञ्जनानि / रञ्जना¹
rañjanāni / rañjanā¹
Instrumental रञ्जनेन
rañjanena
रञ्जनाभ्याम्
rañjanābhyām
रञ्जनैः / रञ्जनेभिः¹
rañjanaiḥ / rañjanebhiḥ¹
Dative रञ्जनाय
rañjanāya
रञ्जनाभ्याम्
rañjanābhyām
रञ्जनेभ्यः
rañjanebhyaḥ
Ablative रञ्जनात्
rañjanāt
रञ्जनाभ्याम्
rañjanābhyām
रञ्जनेभ्यः
rañjanebhyaḥ
Genitive रञ्जनस्य
rañjanasya
रञ्जनयोः
rañjanayoḥ
रञ्जनानाम्
rañjanānām
Locative रञ्जने
rañjane
रञ्जनयोः
rañjanayoḥ
रञ्जनेषु
rañjaneṣu
Notes
  • ¹Vedic

Descendants

  • Hindi: रंजन (rañjan)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.