श्याम

Hindi

Etymology

Borrowed from Sanskrit श्याम (śyāma, black, dark-coloured).

Pronunciation

  • (Delhi Hindi) IPA(key): /ʃjɑːm/, [ʃjä̃ːm]

Adjective

श्याम (śyām) (indeclinable)

  1. black (color)

Synonyms

See also

Colors in Hindi · रंग (raṅg) (layout · text)
     सफ़ेद (safed), श्वेत (śvet)      धूसर (dhūsar), छाई (chāī)      काला (kālā), श्याम (śyām)
             लाल (lāl), सुर्ख़ (surx); गहरा लाल (gahrā lāl), क़िरमिज़ी (qirmizī)              नारंगी (nāraṅgī), माल्टा (mālṭā); भूरा (bhūrā)              पीला (pīlā); मलाई (malāī)
             नींबू (nīmbū), सुगा पंछी (sugā pañchī)              हरा (harā)             
             आकाशी (ākāśī), आसमानी (āsmānī)              आसमानी (āsmānī)              नीला (nīlā), नील (nīl)
             जामुनी (jāmunī); नील (nīl)              रानी (rānī); बैंगनी (baiṅgnī), जामुनी (jāmunī)              गुलाबी (gulābī)

Sanskrit

Alternative forms

Etymology

From Proto-Indo-Iranian *ćyaHmás, from Proto-Indo-European *ḱyeh₁-mó-s (black, dark), from *(s)ḱeh₃- (darkness, shadow). Cognate with Avestan 𐬯𐬁𐬨𐬀 (sāma, black), Lithuanian šė̃mas (blue-grey). Compare also श्याव (śyāvá, dark-brown, brown, dark-coloured, dark).

Pronunciation

Adjective

श्याम (śyāmá)

  1. black, dark-coloured, dark blue or brown or grey or green, sable, having a dark or swarthy complexion (considered a mark of beauty)
    • c. 1200 BCE – 1000 BCE, Atharvaveda 8.1.9:
      श्यामश्च त्वा मा शबलश्च प्रेषितौ यमस्य यौ पथिरक्षी श्वानौ ।
      śyāmaśca tvā mā śabalaśca preṣitau yamasya yau pathirakṣī śvānau .
      Let neither the black dog or the brown dog seize thee; those two warders of the way sent forth by Yama.

Declension

Masculine a-stem declension of श्याम (śyāmá)
Singular Dual Plural
Nominative श्यामः
śyāmáḥ
श्यामौ
śyāmaú
श्यामाः / श्यामासः¹
śyāmā́ḥ / śyāmā́saḥ¹
Vocative श्याम
śyā́ma
श्यामौ
śyā́mau
श्यामाः / श्यामासः¹
śyā́māḥ / śyā́māsaḥ¹
Accusative श्यामम्
śyāmám
श्यामौ
śyāmaú
श्यामान्
śyāmā́n
Instrumental श्यामेन
śyāména
श्यामाभ्याम्
śyāmā́bhyām
श्यामैः / श्यामेभिः¹
śyāmaíḥ / śyāmébhiḥ¹
Dative श्यामाय
śyāmā́ya
श्यामाभ्याम्
śyāmā́bhyām
श्यामेभ्यः
śyāmébhyaḥ
Ablative श्यामात्
śyāmā́t
श्यामाभ्याम्
śyāmā́bhyām
श्यामेभ्यः
śyāmébhyaḥ
Genitive श्यामस्य
śyāmásya
श्यामयोः
śyāmáyoḥ
श्यामानाम्
śyāmā́nām
Locative श्यामे
śyāmé
श्यामयोः
śyāmáyoḥ
श्यामेषु
śyāméṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of श्यामा (śyāmā́)
Singular Dual Plural
Nominative श्यामा
śyāmā́
श्यामे
śyāmé
श्यामाः
śyāmā́ḥ
Vocative श्यामे
śyā́me
श्यामे
śyā́me
श्यामाः
śyā́māḥ
Accusative श्यामाम्
śyāmā́m
श्यामे
śyāmé
श्यामाः
śyāmā́ḥ
Instrumental श्यामया / श्यामा¹
śyāmáyā / śyāmā́¹
श्यामाभ्याम्
śyāmā́bhyām
श्यामाभिः
śyāmā́bhiḥ
Dative श्यामायै
śyāmā́yai
श्यामाभ्याम्
śyāmā́bhyām
श्यामाभ्यः
śyāmā́bhyaḥ
Ablative श्यामायाः
śyāmā́yāḥ
श्यामाभ्याम्
śyāmā́bhyām
श्यामाभ्यः
śyāmā́bhyaḥ
Genitive श्यामायाः
śyāmā́yāḥ
श्यामयोः
śyāmáyoḥ
श्यामानाम्
śyāmā́nām
Locative श्यामायाम्
śyāmā́yām
श्यामयोः
śyāmáyoḥ
श्यामासु
śyāmā́su
Notes
  • ¹Vedic
Neuter a-stem declension of श्याम (śyāmá)
Singular Dual Plural
Nominative श्यामम्
śyāmám
श्यामे
śyāmé
श्यामानि / श्यामा¹
śyāmā́ni / śyāmā́¹
Vocative श्याम
śyā́ma
श्यामे
śyā́me
श्यामानि / श्यामा¹
śyā́māni / śyā́mā¹
Accusative श्यामम्
śyāmám
श्यामे
śyāmé
श्यामानि / श्यामा¹
śyāmā́ni / śyāmā́¹
Instrumental श्यामेन
śyāména
श्यामाभ्याम्
śyāmā́bhyām
श्यामैः / श्यामेभिः¹
śyāmaíḥ / śyāmébhiḥ¹
Dative श्यामाय
śyāmā́ya
श्यामाभ्याम्
śyāmā́bhyām
श्यामेभ्यः
śyāmébhyaḥ
Ablative श्यामात्
śyāmā́t
श्यामाभ्याम्
śyāmā́bhyām
श्यामेभ्यः
śyāmébhyaḥ
Genitive श्यामस्य
śyāmásya
श्यामयोः
śyāmáyoḥ
श्यामानाम्
śyāmā́nām
Locative श्यामे
śyāmé
श्यामयोः
śyāmáyoḥ
श्यामेषु
śyāméṣu
Notes
  • ¹Vedic

Noun

श्याम (śyāmá) m

  1. a black bull (TS.)
  2. (music) a particular राग (rāga) (Saṃgīt.)

Declension

Masculine a-stem declension of श्याम (śyāmá)
Singular Dual Plural
Nominative श्यामः
śyāmáḥ
श्यामौ
śyāmaú
श्यामाः / श्यामासः¹
śyāmā́ḥ / śyāmā́saḥ¹
Vocative श्याम
śyā́ma
श्यामौ
śyā́mau
श्यामाः / श्यामासः¹
śyā́māḥ / śyā́māsaḥ¹
Accusative श्यामम्
śyāmám
श्यामौ
śyāmaú
श्यामान्
śyāmā́n
Instrumental श्यामेन
śyāména
श्यामाभ्याम्
śyāmā́bhyām
श्यामैः / श्यामेभिः¹
śyāmaíḥ / śyāmébhiḥ¹
Dative श्यामाय
śyāmā́ya
श्यामाभ्याम्
śyāmā́bhyām
श्यामेभ्यः
śyāmébhyaḥ
Ablative श्यामात्
śyāmā́t
श्यामाभ्याम्
śyāmā́bhyām
श्यामेभ्यः
śyāmébhyaḥ
Genitive श्यामस्य
śyāmásya
श्यामयोः
śyāmáyoḥ
श्यामानाम्
śyāmā́nām
Locative श्यामे
śyāmé
श्यामयोः
śyāmáyoḥ
श्यामेषु
śyāméṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.