सैन्धव
Sanskrit
Etymology
From सिन्धु (síndhu, “Indus; great river; sea”).
Declension
Masculine a-stem declension of सैन्धव (saindhava) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | सैन्धवः saindhavaḥ |
सैन्धवौ saindhavau |
सैन्धवाः / सैन्धवासः¹ saindhavāḥ / saindhavāsaḥ¹ |
Vocative | सैन्धव saindhava |
सैन्धवौ saindhavau |
सैन्धवाः / सैन्धवासः¹ saindhavāḥ / saindhavāsaḥ¹ |
Accusative | सैन्धवम् saindhavam |
सैन्धवौ saindhavau |
सैन्धवान् saindhavān |
Instrumental | सैन्धवेन saindhavena |
सैन्धवाभ्याम् saindhavābhyām |
सैन्धवैः / सैन्धवेभिः¹ saindhavaiḥ / saindhavebhiḥ¹ |
Dative | सैन्धवाय saindhavāya |
सैन्धवाभ्याम् saindhavābhyām |
सैन्धवेभ्यः saindhavebhyaḥ |
Ablative | सैन्धवात् saindhavāt |
सैन्धवाभ्याम् saindhavābhyām |
सैन्धवेभ्यः saindhavebhyaḥ |
Genitive | सैन्धवस्य saindhavasya |
सैन्धवयोः saindhavayoḥ |
सैन्धवानाम् saindhavānām |
Locative | सैन्धवे saindhave |
सैन्धवयोः saindhavayoḥ |
सैन्धवेषु saindhaveṣu |
Notes |
|
Feminine i-stem declension of सैन्धवि (saindhavi) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | सैन्धविः saindhaviḥ |
सैन्धवी saindhavī |
सैन्धवयः saindhavayaḥ |
Vocative | सैन्धवे saindhave |
सैन्धवी saindhavī |
सैन्धवयः saindhavayaḥ |
Accusative | सैन्धविम् saindhavim |
सैन्धवी saindhavī |
सैन्धवीः saindhavīḥ |
Instrumental | सैन्धव्या saindhavyā |
सैन्धविभ्याम् saindhavibhyām |
सैन्धविभिः saindhavibhiḥ |
Dative | सैन्धवये / सैन्धव्ये¹ / सैन्धव्यै² saindhavaye / saindhavye¹ / saindhavyai² |
सैन्धविभ्याम् saindhavibhyām |
सैन्धविभ्यः saindhavibhyaḥ |
Ablative | सैन्धवेः / सैन्धव्याः² saindhaveḥ / saindhavyāḥ² |
सैन्धविभ्याम् saindhavibhyām |
सैन्धविभ्यः saindhavibhyaḥ |
Genitive | सैन्धवेः / सैन्धव्याः² saindhaveḥ / saindhavyāḥ² |
सैन्धव्योः saindhavyoḥ |
सैन्धवीनाम् saindhavīnām |
Locative | सैन्धवौ / सैन्धव्याम्² saindhavau / saindhavyām² |
सैन्धव्योः saindhavyoḥ |
सैन्धविषु saindhaviṣu |
Notes |
|
Descendants
- Northwestern Indo-Aryan:
- Paisaci Prakrit:
- Punjabi: سیںدا (seṉdā, sīṉdā)
- Sindhi: سندو (sendo)
- Paisaci Prakrit:
- Marathi: [script needed] (senhīya, “Indus Aryan; inhabitant of the Indus”)
References
- Turner, Ralph Lilley (1969–1985), “saindhavá”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 784
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.