सैन्धव

Sanskrit

Etymology

From सिन्धु (síndhu, Indus; great river; sea).

Pronunciation

Noun

सैन्धव (saindhava) ?

  1. an inhabitant of the Indus
  2. pertaining to the Indus or Indus river

Declension

Masculine a-stem declension of सैन्धव (saindhava)
Singular Dual Plural
Nominative सैन्धवः
saindhavaḥ
सैन्धवौ
saindhavau
सैन्धवाः / सैन्धवासः¹
saindhavāḥ / saindhavāsaḥ¹
Vocative सैन्धव
saindhava
सैन्धवौ
saindhavau
सैन्धवाः / सैन्धवासः¹
saindhavāḥ / saindhavāsaḥ¹
Accusative सैन्धवम्
saindhavam
सैन्धवौ
saindhavau
सैन्धवान्
saindhavān
Instrumental सैन्धवेन
saindhavena
सैन्धवाभ्याम्
saindhavābhyām
सैन्धवैः / सैन्धवेभिः¹
saindhavaiḥ / saindhavebhiḥ¹
Dative सैन्धवाय
saindhavāya
सैन्धवाभ्याम्
saindhavābhyām
सैन्धवेभ्यः
saindhavebhyaḥ
Ablative सैन्धवात्
saindhavāt
सैन्धवाभ्याम्
saindhavābhyām
सैन्धवेभ्यः
saindhavebhyaḥ
Genitive सैन्धवस्य
saindhavasya
सैन्धवयोः
saindhavayoḥ
सैन्धवानाम्
saindhavānām
Locative सैन्धवे
saindhave
सैन्धवयोः
saindhavayoḥ
सैन्धवेषु
saindhaveṣu
Notes
  • ¹Vedic
Feminine i-stem declension of सैन्धवि (saindhavi)
Singular Dual Plural
Nominative सैन्धविः
saindhaviḥ
सैन्धवी
saindhavī
सैन्धवयः
saindhavayaḥ
Vocative सैन्धवे
saindhave
सैन्धवी
saindhavī
सैन्धवयः
saindhavayaḥ
Accusative सैन्धविम्
saindhavim
सैन्धवी
saindhavī
सैन्धवीः
saindhavīḥ
Instrumental सैन्धव्या
saindhavyā
सैन्धविभ्याम्
saindhavibhyām
सैन्धविभिः
saindhavibhiḥ
Dative सैन्धवये / सैन्धव्ये¹ / सैन्धव्यै²
saindhavaye / saindhavye¹ / saindhavyai²
सैन्धविभ्याम्
saindhavibhyām
सैन्धविभ्यः
saindhavibhyaḥ
Ablative सैन्धवेः / सैन्धव्याः²
saindhaveḥ / saindhavyāḥ²
सैन्धविभ्याम्
saindhavibhyām
सैन्धविभ्यः
saindhavibhyaḥ
Genitive सैन्धवेः / सैन्धव्याः²
saindhaveḥ / saindhavyāḥ²
सैन्धव्योः
saindhavyoḥ
सैन्धवीनाम्
saindhavīnām
Locative सैन्धवौ / सैन्धव्याम्²
saindhavau / saindhavyām²
सैन्धव्योः
saindhavyoḥ
सैन्धविषु
saindhaviṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

Descendants

  • Northwestern Indo-Aryan:
    • Paisaci Prakrit:
      • Punjabi: سیںدا (seṉdā, sīṉdā)
      • Sindhi: سندو (sendo)
  • Marathi: [script needed] (senhīya, Indus Aryan; inhabitant of the Indus)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.