ऋतप्सु

Sanskrit

Alternative forms

Etymology

Compound of ऋत (ṛta, truth) + प्सु (psu, aspect, appearance, form).

Pronunciation

Noun

ऋतप्सु (ṛtápsu) ?

  1. 'one whose appearance is truth'
  2. 'one who consumes the sacrificial food'
  3. dual epithet of the Asvins
    antár yád vaníno vām ṛtapsū hvāró ná śúcir yájate havíṣmān

Declension

Masculine u-stem declension of ऋतप्सु (ṛtápsu)
Singular Dual Plural
Nominative ऋतप्सुः
ṛtápsuḥ
ऋतप्सू
ṛtápsū
ऋतप्सवः
ṛtápsavaḥ
Vocative ऋतप्सो
ṛ́tapso
ऋतप्सू
ṛ́tapsū
ऋतप्सवः
ṛ́tapsavaḥ
Accusative ऋतप्सुम्
ṛtápsum
ऋतप्सू
ṛtápsū
ऋतप्सून्
ṛtápsūn
Instrumental ऋतप्सुना / ऋतप्स्वा¹
ṛtápsunā / ṛtápsvā¹
ऋतप्सुभ्याम्
ṛtápsubhyām
ऋतप्सुभिः
ṛtápsubhiḥ
Dative ऋतप्सवे / ऋतप्स्वे²
ṛtápsave / ṛtápsve²
ऋतप्सुभ्याम्
ṛtápsubhyām
ऋतप्सुभ्यः
ṛtápsubhyaḥ
Ablative ऋतप्सोः / ऋतप्स्वः²
ṛtápsoḥ / ṛtápsvaḥ²
ऋतप्सुभ्याम्
ṛtápsubhyām
ऋतप्सुभ्यः
ṛtápsubhyaḥ
Genitive ऋतप्सोः / ऋतप्स्वः²
ṛtápsoḥ / ṛtápsvaḥ²
ऋतप्स्वोः
ṛtápsvoḥ
ऋतप्सूनाम्
ṛtápsūnām
Locative ऋतप्सौ
ṛtápsau
ऋतप्स्वोः
ṛtápsvoḥ
ऋतप्सुषु
ṛtápsuṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine u-stem declension of ऋतप्सु (ṛtápsu)
Singular Dual Plural
Nominative ऋतप्सुः
ṛtápsuḥ
ऋतप्सू
ṛtápsū
ऋतप्सवः
ṛtápsavaḥ
Vocative ऋतप्सो
ṛ́tapso
ऋतप्सू
ṛ́tapsū
ऋतप्सवः
ṛ́tapsavaḥ
Accusative ऋतप्सुम्
ṛtápsum
ऋतप्सू
ṛtápsū
ऋतप्सूः
ṛtápsūḥ
Instrumental ऋतप्स्वा
ṛtápsvā
ऋतप्सुभ्याम्
ṛtápsubhyām
ऋतप्सुभिः
ṛtápsubhiḥ
Dative ऋतप्सवे / ऋतप्स्वे¹ / ऋतप्स्वै²
ṛtápsave / ṛtápsve¹ / ṛtápsvai²
ऋतप्सुभ्याम्
ṛtápsubhyām
ऋतप्सुभ्यः
ṛtápsubhyaḥ
Ablative ऋतप्सोः / ऋतप्स्वाः²
ṛtápsoḥ / ṛtápsvāḥ²
ऋतप्सुभ्याम्
ṛtápsubhyām
ऋतप्सुभ्यः
ṛtápsubhyaḥ
Genitive ऋतप्सोः / ऋतप्स्वाः²
ṛtápsoḥ / ṛtápsvāḥ²
ऋतप्स्वोः
ṛtápsvoḥ
ऋतप्सूनाम्
ṛtápsūnām
Locative ऋतप्सौ / ऋतप्स्वाम्²
ṛtápsau / ṛtápsvām²
ऋतप्स्वोः
ṛtápsvoḥ
ऋतप्सुषु
ṛtápsuṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Neuter u-stem declension of ऋतप्सु (ṛtápsu)
Singular Dual Plural
Nominative ऋतप्सु
ṛtápsu
ऋतप्सुनी
ṛtápsunī
ऋतप्सू / ऋतप्सु / ऋतप्सूनि¹
ṛtápsū / ṛtápsu / ṛtápsūni¹
Vocative ऋतप्सु / ऋतप्सो
ṛtápsu / ṛ́tapso
ऋतप्सुनी
ṛ́tapsunī
ऋतप्सू / ऋतप्सु / ऋतप्सूनि¹
ṛ́tapsū / ṛtápsu / ṛ́tapsūni¹
Accusative ऋतप्सु
ṛtápsu
ऋतप्सुनी
ṛtápsunī
ऋतप्सू / ऋतप्सु / ऋतप्सूनि¹
ṛtápsū / ṛtápsu / ṛtápsūni¹
Instrumental ऋतप्सुना / ऋतप्स्वा²
ṛtápsunā / ṛtápsvā²
ऋतप्सुभ्याम्
ṛtápsubhyām
ऋतप्सुभिः
ṛtápsubhiḥ
Dative ऋतप्सवे / ऋतप्स्वे³
ṛtápsave / ṛtápsve³
ऋतप्सुभ्याम्
ṛtápsubhyām
ऋतप्सुभ्यः
ṛtápsubhyaḥ
Ablative ऋतप्सोः / ऋतप्सुनः¹ / ऋतप्स्वः³
ṛtápsoḥ / ṛtápsunaḥ¹ / ṛtápsvaḥ³
ऋतप्सुभ्याम्
ṛtápsubhyām
ऋतप्सुभ्यः
ṛtápsubhyaḥ
Genitive ऋतप्सोः / ऋतप्सुनः¹ / ऋतप्स्वः³
ṛtápsoḥ / ṛtápsunaḥ¹ / ṛtápsvaḥ³
ऋतप्सुनोः
ṛtápsunoḥ
ऋतप्सूनाम्
ṛtápsūnām
Locative ऋतप्सुनि
ṛtápsuni
ऋतप्सुनोः
ṛtápsunoḥ
ऋतप्सुषु
ṛtápsuṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.