ताम्रपर्णी

Sanskrit

Alternative forms

Etymology

From ताम्र (tāmra, copper) + पर्ण (parṇa, leaf) + -ई ().

Some suppose the "town in Sri Lanka" sense to be a hypercorrect form of *ताम्रवर्णी (tāmravarṇī, literally copper-coloured), but the Ashokan Prakrit forms make this problematic.

Pronunciation

Proper noun

ताम्रपर्णी (tāmraparṇī) f

  1. Thamirabarani (a river in Tamil Nadu, India)
  2. A town in Sri Lanka.

Declension

Feminine ī-stem declension of ताम्रपर्णी (tāmraparṇī)
Singular Dual Plural
Nominative ताम्रपर्णी
tāmraparṇī
ताम्रपर्ण्यौ / ताम्रपर्णी¹
tāmraparṇyau / tāmraparṇī¹
ताम्रपर्ण्यः / ताम्रपर्णीः¹
tāmraparṇyaḥ / tāmraparṇīḥ¹
Vocative ताम्रपर्णि
tāmraparṇi
ताम्रपर्ण्यौ / ताम्रपर्णी¹
tāmraparṇyau / tāmraparṇī¹
ताम्रपर्ण्यः / ताम्रपर्णीः¹
tāmraparṇyaḥ / tāmraparṇīḥ¹
Accusative ताम्रपर्णीम्
tāmraparṇīm
ताम्रपर्ण्यौ / ताम्रपर्णी¹
tāmraparṇyau / tāmraparṇī¹
ताम्रपर्णीः
tāmraparṇīḥ
Instrumental ताम्रपर्ण्या
tāmraparṇyā
ताम्रपर्णीभ्याम्
tāmraparṇībhyām
ताम्रपर्णीभिः
tāmraparṇībhiḥ
Dative ताम्रपर्ण्यै
tāmraparṇyai
ताम्रपर्णीभ्याम्
tāmraparṇībhyām
ताम्रपर्णीभ्यः
tāmraparṇībhyaḥ
Ablative ताम्रपर्ण्याः
tāmraparṇyāḥ
ताम्रपर्णीभ्याम्
tāmraparṇībhyām
ताम्रपर्णीभ्यः
tāmraparṇībhyaḥ
Genitive ताम्रपर्ण्याः
tāmraparṇyāḥ
ताम्रपर्ण्योः
tāmraparṇyoḥ
ताम्रपर्णीनाम्
tāmraparṇīnām
Locative ताम्रपर्ण्याम्
tāmraparṇyām
ताम्रपर्ण्योः
tāmraparṇyoḥ
ताम्रपर्णीषु
tāmraparṇīṣu
Notes
  • ¹Vedic

Descendants

Noun

ताम्रपर्णी (tāmraparṇī) f

  1. munjeet (Rubia cordifolia)
  2. A large lake.

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.