नयति

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *náyHati, from Proto-Indo-Iranian *náyHati, from Proto-Indo-European *neyH- (to lead). Cognate with Avestan 𐬥𐬀𐬌𐬌𐬈𐬙𐬌 (naiieti), Proto-Slavic *něti, Hittite 𒈾𒄿𒉈 (nāine).

Pronunciation

Verb

नयति (náyati) (root नी, class 1, type P)

  1. to guide, lead, govern

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: नेतुम् (nétum)
Undeclinable
Infinitive नेतुम्
nétum
Gerund नीत्वा
nītvā́
Participles
Masculine/Neuter Gerundive नेय / नेतव्य / नयनीय
néya / netavyá / nayanī́ya
Feminine Gerundive नेया / नेतव्या / नयनीया
néyā / netavyā́ / nayanī́yā
Masculine/Neuter Past Passive Participle नीत
nītá
Feminine Past Passive Participle नीता
nītā́
Masculine/Neuter Past Active Participle नीतवत्
nītávat
Feminine Past Active Participle नीतवती
nītávatī
Present: नयति (náyati), नयते (náyate), नय्यते (nayyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third नयति
náyati
नयतः
náyataḥ
नयन्ति
náyanti
नयते
náyate
नयेते
náyete
नयन्ते
náyante
नय्यते
nayyáte
नय्येते
nayyéte
नय्यन्ते
nayyánte
Second नयसि
náyasi
नयथः
náyathaḥ
नयथ
náyatha
नयसे
náyase
नयेथे
náyethe
नयध्वे
náyadhve
नय्यसे
nayyáse
नय्येथे
nayyéthe
नय्यध्वे
nayyádhve
First नयामि
náyāmi
नयावः
náyāvaḥ
नयामः
náyāmaḥ
नये
náye
नयावहे
náyāvahe
नयामहे
náyāmahe
नय्ये
nayyé
नय्यावहे
nayyā́vahe
नय्यामहे
nayyā́mahe
Imperative
Third नयतु / नयतात्
náyatu / náyatāt
नयताम्
náyatām
नयन्तु
náyantu
नयताम्
náyatām
नयेताम्
náyetām
नयन्तम्
náyantam
नय्यताम्
nayyátām
नय्येताम्
nayyétām
नय्यन्तम्
nayyántam
Second नय / नयतात्
náya / náyatāt
नयतम्
náyatam
नयत
náyata
नयस्व
náyasva
नयेथाम्
náyethām
नयध्वम्
náyadhvam
नय्यस्व
nayyásva
नय्येथाम्
nayyéthām
नय्यध्वम्
nayyádhvam
First नयानि
náyāni
नयाव
náyāva
नयाम
náyāma
नयै
náyai
नयावहै
náyāvahai
नयामहै
náyāmahai
नय्यै
nayyaí
नय्यावहै
nayyā́vahai
नय्यामहै
nayyā́mahai
Optative/Potential
Third नयेत्
náyet
नयेताम्
náyetām
नयेयुः
náyeyuḥ
नयेत
náyeta
नयेयाताम्
náyeyātām
नयेरन्
náyeran
नय्येत
nayyéta
नय्येयाताम्
nayyéyātām
नय्येरन्
nayyéran
Second नयेः
náyeḥ
नयेतम्
náyetam
नयेत
náyeta
नयेथाः
náyethāḥ
नयेयाथाम्
náyeyāthām
नयेध्वम्
náyedhvam
नय्येथाः
nayyéthāḥ
नय्येयाथाम्
nayyéyāthām
नय्येध्वम्
nayyédhvam
First नयेयम्
náyeyam
नयेव
náyeva
नयेमः
náyemaḥ
नयेय
náyeya
नयेवहि
náyevahi
नयेमहि
náyemahi
नय्येय
nayyéya
नय्येवहि
nayyévahi
नय्येमहि
nayyémahi
Participles
नयत्
náyat
नयमान
náyamāna
नय्यमान
nayyámāna
Imperfect: अनयत् (ánayat), अनयत (ánayata), अनय्यत (ánayyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अनयत्
ánayat
अनयताम्
ánayatām
अनयन्
ánayan
अनयत
ánayata
अनयेताम्
ánayetām
अनयन्त
ánayanta
अनय्यत
ánayyata
अनय्येताम्
ánayyetām
अनय्यन्त
ánayyanta
Second अनयः
ánayaḥ
अनयतम्
ánayatam
अनयत
ánayata
अनयथाः
ánayathāḥ
अनयेथाम्
ánayethām
अनयध्वम्
ánayadhvam
अनय्यथाः
ánayyathāḥ
अनय्येथाम्
ánayyethām
अनय्यध्वम्
ánayyadhvam
First अनयम्
ánayam
अनयाव
ánayāva
अनयाम
ánayāma
अनये
ánaye
अनयावहि
ánayāvahi
अनयामहि
ánayāmahi
अनय्ये
ánayye
अनय्यावहि
ánayyāvahi
अनय्यामहि
ánayyāmahi
Future: नेष्यति (neṣyáti), नेष्यते (neṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third नेष्यति
neṣyáti
नेष्यतः
neṣyátaḥ
नेष्यन्ति
neṣyánti
नेष्यते
neṣyáte
नेष्येते
neṣyéte
नेष्यन्ते
neṣyánte
Second नेष्यसि
neṣyási
नेष्यथः
neṣyáthaḥ
नेष्यथ
neṣyátha
नेष्यसे
neṣyáse
नेष्येथे
neṣyéthe
नेष्यध्वे
neṣyádhve
First नेष्यामि
neṣyā́mi
नेष्यावः
neṣyā́vaḥ
नेष्यामः
neṣyā́maḥ
नेष्ये
neṣyé
नेष्यावहे
neṣyā́vahe
नेष्यामहे
neṣyā́mahe
Periphrastic Indicative
Third नेता
netā́
नेतारौ
netā́rau
नेतारः
netā́raḥ
नेता
netā́
नेतारौ
netā́rau
नेतारः
netā́raḥ
Second नेतासि
netā́si
नेतास्थः
netā́sthaḥ
नेतास्थ
netā́stha
नेतासे
netā́se
नेतासाथे
netā́sāthe
नेताध्वे
netā́dhve
First नेतास्मि
netā́smi
नेतास्वः
netā́svaḥ
नेतास्मः
netā́smaḥ
नेताहे
netā́he
नेतास्वहे
netā́svahe
नेतास्महे
netā́smahe
Participles
नेष्यत्
neṣyát
नेष्याण
neṣyā́ṇa
Conditional: अनेष्यत् (áneṣyat), अनेष्यत (áneṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अनेष्यत्
áneṣyat
अनेष्यताम्
áneṣyatām
अनेष्यन्
áneṣyan
अनेष्यत
áneṣyata
अनेष्येताम्
áneṣyetām
अनेष्यन्त
áneṣyanta
Second अनेष्यः
áneṣyaḥ
अनेष्यतम्
áneṣyatam
अनेष्यत
áneṣyata
अनेष्यथाः
áneṣyathāḥ
अनेष्येथाम्
áneṣyethām
अनेष्यध्वम्
áneṣyadhvam
First अनेष्यम्
áneṣyam
अनेष्याव
áneṣyāva
अनेष्याम
áneṣyāma
अनेष्ये
áneṣye
अनेष्यावहि
áneṣyāvahi
अनेष्यामहि
áneṣyāmahi
Aorist: अनैषीत् (ánaiṣīt), अनैष्ट (ánaiṣṭa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अनैषीत्
ánaiṣīt
अनैष्टाम्
ánaiṣṭām
अनैषुः
ánaiṣuḥ
अनैष्ट
ánaiṣṭa
अनैषाताम्
ánaiṣātām
अनैषत
ánaiṣata
Second अनैषीः
ánaiṣīḥ
अनैष्टम्
ánaiṣṭam
अनैष्ट
ánaiṣṭa
अनैष्ठाः
ánaiṣṭhāḥ
अनैषाथाम्
ánaiṣāthām
अनैध्वम्
ánaidhvam
First अनैषम्
ánaiṣam
अनैष्व
ánaiṣva
अनैष्म
ánaiṣma
अनैषि
ánaiṣi
अनैष्वहि
ánaiṣvahi
अनैष्महि
ánaiṣmahi
Benedictive/Precative: नीयात् (nīyā́t), नेषीष्ट (neṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third नीयात्
nīyā́t
नीयास्ताम्
nīyā́stām
नीयासुः
nīyā́suḥ
नेषीष्ट
neṣīṣṭá
नेषीयास्ताम्
neṣīyā́stām
नेषीरन्
neṣīrán
Second नीयाः
nīyā́ḥ
नीयास्तम्
nīyā́stam
नीयास्त
nīyā́sta
नेषीष्ठाः
neṣīṣṭhā́ḥ
नेषीयास्थाम्
neṣīyā́sthām
नेषीध्वम्
neṣīdhvám
First नीयासम्
nīyā́sam
नीयास्व
nīyā́sva
नीयास्म
nīyā́sma
नेषीय
neṣīyá
नेषीवहि
neṣīváhi
नेषीमहि
neṣīmáhi
Perfect: निनाय (ninā́ya), निन्ये (ninyé)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third निनाय
ninā́ya
निन्यतुः
ninyátuḥ
निन्युः
ninyúḥ
निन्ये
ninyé
निन्याते
ninyā́te
निनीरे
ninīré
Second निनयिथ
nináyitha
निन्यथुः
ninyáthuḥ
निन्य
ninyá
निनीसे
ninīsé
निन्याथे
ninyā́the
निनीध्वे
ninīdhvé
First निनय
nináya
निनीव
ninīvá
निनीम
ninīmá
निन्ये
ninyé
निनीवहे
ninīváhe
निनीमाहे
ninīmā́he
Participles
निनीवांस्
ninīvā́ṃs
निन्यान
ninyāná

Derived terms

Descendants

  • Dardic:
    • Khowar: [script needed] (neik)
    • Kashmiri: نیُن (nyun) 'to take'
    • Torwali: [script needed] (nei)
  • Magadhi Prakrit:
  • Maharastri Prakrit: 𑀡𑁂𑀇 (ṇei)
  • Pali: nayati, neti
  • Sauraseni Prakrit: 𑀡𑁂𑀤𑀺 (ṇedi)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.