पानीय

Pali

Alternative forms

Noun

पानीय n

  1. Devanagari script form of pānīya

Sanskrit

Alternative forms

Etymology

From पा (, to drink) + -अनीय (-anīya, suffix forming future passive participles). Literally, "[that which is] to be drunk".

Noun

पानीय (pānīya) n

  1. water
  2. drink, beverage

Declension

Neuter a-stem declension of पानीय (pānīya)
Singular Dual Plural
Nominative पानीयम्
pānīyam
पानीये
pānīye
पानीयानि / पानीया¹
pānīyāni / pānīyā¹
Vocative पानीय
pānīya
पानीये
pānīye
पानीयानि / पानीया¹
pānīyāni / pānīyā¹
Accusative पानीयम्
pānīyam
पानीये
pānīye
पानीयानि / पानीया¹
pānīyāni / pānīyā¹
Instrumental पानीयेन
pānīyena
पानीयाभ्याम्
pānīyābhyām
पानीयैः / पानीयेभिः¹
pānīyaiḥ / pānīyebhiḥ¹
Dative पानीयाय
pānīyāya
पानीयाभ्याम्
pānīyābhyām
पानीयेभ्यः
pānīyebhyaḥ
Ablative पानीयात्
pānīyāt
पानीयाभ्याम्
pānīyābhyām
पानीयेभ्यः
pānīyebhyaḥ
Genitive पानीयस्य
pānīyasya
पानीययोः
pānīyayoḥ
पानीयानाम्
pānīyānām
Locative पानीये
pānīye
पानीययोः
pānīyayoḥ
पानीयेषु
pānīyeṣu
Notes
  • ¹Vedic

Descendants

Adjective

पानीय (pānīya)

  1. drinkable
  2. to be drunk
  3. (archaic) to be protected, cherished, or preserved

Declension

Masculine a-stem declension of पानीय (pānīya)
Singular Dual Plural
Nominative पानीयः
pānīyaḥ
पानीयौ
pānīyau
पानीयाः / पानीयासः¹
pānīyāḥ / pānīyāsaḥ¹
Vocative पानीय
pānīya
पानीयौ
pānīyau
पानीयाः / पानीयासः¹
pānīyāḥ / pānīyāsaḥ¹
Accusative पानीयम्
pānīyam
पानीयौ
pānīyau
पानीयान्
pānīyān
Instrumental पानीयेन
pānīyena
पानीयाभ्याम्
pānīyābhyām
पानीयैः / पानीयेभिः¹
pānīyaiḥ / pānīyebhiḥ¹
Dative पानीयाय
pānīyāya
पानीयाभ्याम्
pānīyābhyām
पानीयेभ्यः
pānīyebhyaḥ
Ablative पानीयात्
pānīyāt
पानीयाभ्याम्
pānīyābhyām
पानीयेभ्यः
pānīyebhyaḥ
Genitive पानीयस्य
pānīyasya
पानीययोः
pānīyayoḥ
पानीयानाम्
pānīyānām
Locative पानीये
pānīye
पानीययोः
pānīyayoḥ
पानीयेषु
pānīyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of पानीया (pānīyā)
Singular Dual Plural
Nominative पानीया
pānīyā
पानीये
pānīye
पानीयाः
pānīyāḥ
Vocative पानीये
pānīye
पानीये
pānīye
पानीयाः
pānīyāḥ
Accusative पानीयाम्
pānīyām
पानीये
pānīye
पानीयाः
pānīyāḥ
Instrumental पानीयया / पानीया¹
pānīyayā / pānīyā¹
पानीयाभ्याम्
pānīyābhyām
पानीयाभिः
pānīyābhiḥ
Dative पानीयायै
pānīyāyai
पानीयाभ्याम्
pānīyābhyām
पानीयाभ्यः
pānīyābhyaḥ
Ablative पानीयायाः
pānīyāyāḥ
पानीयाभ्याम्
pānīyābhyām
पानीयाभ्यः
pānīyābhyaḥ
Genitive पानीयायाः
pānīyāyāḥ
पानीययोः
pānīyayoḥ
पानीयानाम्
pānīyānām
Locative पानीयायाम्
pānīyāyām
पानीययोः
pānīyayoḥ
पानीयासु
pānīyāsu
Notes
  • ¹Vedic
Neuter a-stem declension of पानीय (pānīya)
Singular Dual Plural
Nominative पानीयम्
pānīyam
पानीये
pānīye
पानीयानि / पानीया¹
pānīyāni / pānīyā¹
Vocative पानीय
pānīya
पानीये
pānīye
पानीयानि / पानीया¹
pānīyāni / pānīyā¹
Accusative पानीयम्
pānīyam
पानीये
pānīye
पानीयानि / पानीया¹
pānīyāni / pānīyā¹
Instrumental पानीयेन
pānīyena
पानीयाभ्याम्
pānīyābhyām
पानीयैः / पानीयेभिः¹
pānīyaiḥ / pānīyebhiḥ¹
Dative पानीयाय
pānīyāya
पानीयाभ्याम्
pānīyābhyām
पानीयेभ्यः
pānīyebhyaḥ
Ablative पानीयात्
pānīyāt
पानीयाभ्याम्
pānīyābhyām
पानीयेभ्यः
pānīyebhyaḥ
Genitive पानीयस्य
pānīyasya
पानीययोः
pānīyayoḥ
पानीयानाम्
pānīyānām
Locative पानीये
pānīye
पानीययोः
pānīyayoḥ
पानीयेषु
pānīyeṣu
Notes
  • ¹Vedic

Descendants

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.