पानीय
Pali
Alternative forms
Sanskrit
Alternative forms
Alternative scripts
- ᬧᬵᬦᬷᬬ (Balinese script)
- পানীয় (Assamese script)
- পানীয় (Bengali script)
- 𑰢𑰯𑰡𑰱𑰧 (Bhaiksuki script)
- 𑀧𑀸𑀦𑀻𑀬 (Brahmi script)
- 𑌪𑌾𑌨𑍀𑌯 (Grantha script)
- પાનીય (Gujarati script)
- ਪਾਨੀਯ (Gurmukhi script)
- ꦥꦴꦤꦷꦪ (Javanese script)
- បានីយ (Khmer script)
- ಪಾನೀಯ (Kannada script)
- ປານີຍ (Lao script)
- പാനീയ (Malayalam script)
- 𑘢𑘰𑘡𑘲𑘧 (Modi script)
- ᢒᠠᢗᠨᢈᢈᠶ᠋ᠠ᠋ (Mongolian script)
- ᢒᠠ᠊ᠠᠨᡳᡳᠶᠠ (Manchu script)
- ပါနီယ (Burmese script)
- 𑧂𑧑𑧁𑧓𑧇 (Nandinagari script)
- 𑐥𑐵𑐣𑐷𑐫 (Newa script)
- ପାନୀଯ (Oriya script)
- ꢦꢵꢥꢷꢫ (Saurashtra script)
- 𑆥𑆳𑆤𑆵𑆪 (Sharada script)
- 𑖢𑖯𑖡𑖱𑖧 (Siddham script)
- පානීය (Sinhalese script)
- పానీయ (Telugu script)
- ปานีย (Thai script)
- པཱ་ནཱི་ཡ (Tibetan script)
- 𑒣𑒰𑒢𑒲𑒨 (Tirhuta script)
Etymology
From पा (pā, “to drink”) + -अनीय (-anīya, suffix forming future passive participles). Literally, "[that which is] to be drunk".
Declension
Neuter a-stem declension of पानीय (pānīya) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | पानीयम् pānīyam |
पानीये pānīye |
पानीयानि / पानीया¹ pānīyāni / pānīyā¹ |
Vocative | पानीय pānīya |
पानीये pānīye |
पानीयानि / पानीया¹ pānīyāni / pānīyā¹ |
Accusative | पानीयम् pānīyam |
पानीये pānīye |
पानीयानि / पानीया¹ pānīyāni / pānīyā¹ |
Instrumental | पानीयेन pānīyena |
पानीयाभ्याम् pānīyābhyām |
पानीयैः / पानीयेभिः¹ pānīyaiḥ / pānīyebhiḥ¹ |
Dative | पानीयाय pānīyāya |
पानीयाभ्याम् pānīyābhyām |
पानीयेभ्यः pānīyebhyaḥ |
Ablative | पानीयात् pānīyāt |
पानीयाभ्याम् pānīyābhyām |
पानीयेभ्यः pānīyebhyaḥ |
Genitive | पानीयस्य pānīyasya |
पानीययोः pānīyayoḥ |
पानीयानाम् pānīyānām |
Locative | पानीये pānīye |
पानीययोः pānīyayoḥ |
पानीयेषु pānīyeṣu |
Notes |
|
Descendants
- Prakrit: 𑀧𑀸𑀡𑀻𑀅 (pāṇīa), 𑀧𑀸𑀡𑀻𑀬 (pāṇīya), 𑀧𑀸𑀡𑀺𑀅 (pāṇia, Maharastri, Sauraseni, Magadhi)
- Ardhamagadhi Prakrit:
- Awadhi: पानी (pānī)
- Helu:
- Khasa Prakrit:
- Magadhi Prakrit:
- Maharastri Prakrit:
- Paisaci Prakrit:
- Sauraseni Prakrit:
- Bhilali: पाणी
- Domari: pânî
- Hindustani: pānī
- Old Gujarati: पाणी (pāṇī)
- Romani: pani
- Angloromani: pani, pali, pan, panni, pawni
- Balkan Romani: pani
- Baltic Romani: pani, paňi; panî
- Caló: pañí
- → Spanish: pañí
- Carpathian Romani: pani, paani, paaňi; paj; paji, paňi; paň; páni; pauňi
- Erromintxela: pani
- Kalo Finnish Romani: paani
- Sinte Romani: paňi, pani, páni
- Traveller Norwegian: pani
- Tavringer Romani: pani
- Vlax Romani: paj, paji, pani
- Welsh Romani: pani
- → Yeniche: pani
- → Yolmo: पानी
- Ardhamagadhi Prakrit:
Declension
Masculine a-stem declension of पानीय (pānīya) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | पानीयः pānīyaḥ |
पानीयौ pānīyau |
पानीयाः / पानीयासः¹ pānīyāḥ / pānīyāsaḥ¹ |
Vocative | पानीय pānīya |
पानीयौ pānīyau |
पानीयाः / पानीयासः¹ pānīyāḥ / pānīyāsaḥ¹ |
Accusative | पानीयम् pānīyam |
पानीयौ pānīyau |
पानीयान् pānīyān |
Instrumental | पानीयेन pānīyena |
पानीयाभ्याम् pānīyābhyām |
पानीयैः / पानीयेभिः¹ pānīyaiḥ / pānīyebhiḥ¹ |
Dative | पानीयाय pānīyāya |
पानीयाभ्याम् pānīyābhyām |
पानीयेभ्यः pānīyebhyaḥ |
Ablative | पानीयात् pānīyāt |
पानीयाभ्याम् pānīyābhyām |
पानीयेभ्यः pānīyebhyaḥ |
Genitive | पानीयस्य pānīyasya |
पानीययोः pānīyayoḥ |
पानीयानाम् pānīyānām |
Locative | पानीये pānīye |
पानीययोः pānīyayoḥ |
पानीयेषु pānīyeṣu |
Notes |
|
Feminine ā-stem declension of पानीया (pānīyā) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | पानीया pānīyā |
पानीये pānīye |
पानीयाः pānīyāḥ |
Vocative | पानीये pānīye |
पानीये pānīye |
पानीयाः pānīyāḥ |
Accusative | पानीयाम् pānīyām |
पानीये pānīye |
पानीयाः pānīyāḥ |
Instrumental | पानीयया / पानीया¹ pānīyayā / pānīyā¹ |
पानीयाभ्याम् pānīyābhyām |
पानीयाभिः pānīyābhiḥ |
Dative | पानीयायै pānīyāyai |
पानीयाभ्याम् pānīyābhyām |
पानीयाभ्यः pānīyābhyaḥ |
Ablative | पानीयायाः pānīyāyāḥ |
पानीयाभ्याम् pānīyābhyām |
पानीयाभ्यः pānīyābhyaḥ |
Genitive | पानीयायाः pānīyāyāḥ |
पानीययोः pānīyayoḥ |
पानीयानाम् pānīyānām |
Locative | पानीयायाम् pānīyāyām |
पानीययोः pānīyayoḥ |
पानीयासु pānīyāsu |
Notes |
|
Neuter a-stem declension of पानीय (pānīya) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | पानीयम् pānīyam |
पानीये pānīye |
पानीयानि / पानीया¹ pānīyāni / pānīyā¹ |
Vocative | पानीय pānīya |
पानीये pānīye |
पानीयानि / पानीया¹ pānīyāni / pānīyā¹ |
Accusative | पानीयम् pānīyam |
पानीये pānīye |
पानीयानि / पानीया¹ pānīyāni / pānīyā¹ |
Instrumental | पानीयेन pānīyena |
पानीयाभ्याम् pānīyābhyām |
पानीयैः / पानीयेभिः¹ pānīyaiḥ / pānīyebhiḥ¹ |
Dative | पानीयाय pānīyāya |
पानीयाभ्याम् pānīyābhyām |
पानीयेभ्यः pānīyebhyaḥ |
Ablative | पानीयात् pānīyāt |
पानीयाभ्याम् pānīyābhyām |
पानीयेभ्यः pānīyebhyaḥ |
Genitive | पानीयस्य pānīyasya |
पानीययोः pānīyayoḥ |
पानीयानाम् pānīyānām |
Locative | पानीये pānīye |
पानीययोः pānīyayoḥ |
पानीयेषु pānīyeṣu |
Notes |
|
Descendants
- → Bengali: পানীয় (paniẏo)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.