ऋच्छति

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *h₃r̥sḱéti.

Pronunciation

  • (Vedic) IPA(key): /r̩t.t͡ɕʰɐ.ti/, [r̩t̚.t͡ɕʰɐ.ti]
  • (Classical) IPA(key): /ˈr̩t̪.t͡ɕʰɐ.t̪i/, [ˈr̩t̪̚.t͡ɕʰɐ.t̪i]

Verb

ऋच्छति (ṛccháti) (root , class 1, type P)

  1. to go, move, rise
    Synonyms: गच्छति (gacchati), ऋणोति (ṛṇoti), इयर्ति (iyarti), याति (yāti), एति (eti)

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: अर्तुम् (ártum)
Undeclinable
Infinitive अर्तुम्
ártum
Gerund ऋत्वा
ṛtvā́
Participles
Masculine/Neuter Gerundive अर्य / अर्तव्य / अरणीय
árya / artavya / araṇīya
Feminine Gerundive अर्या / अर्तव्या / अरणीया
áryā / artavyā / araṇīyā
Masculine/Neuter Past Passive Participle ऋत
ṛtá
Feminine Past Passive Participle ऋता
ṛtā́
Masculine/Neuter Past Active Participle ऋतवत्
ṛtávat
Feminine Past Active Participle ऋतवती
ṛtávatī
Present: ऋच्छति (ṛccháti), ऋच्छते (ṛccháte), अर्यते (aryáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third ऋच्छति
ṛccháti
ऋच्छतः
ṛcchátaḥ
ऋच्छन्ति
ṛcchánti
ऋच्छते
ṛccháte
ऋच्छेते
ṛcchéte
ऋच्छन्ते
ṛcchánte
अर्यते
aryáte
अर्येते
aryéte
अर्यन्ते
aryánte
Second ऋच्छसि
ṛcchási
ऋच्छथः
ṛccháthaḥ
ऋच्छथ
ṛcchátha
ऋच्छसे
ṛccháse
ऋच्छेथे
ṛcchéthe
ऋच्छध्वे
ṛcchádhve
अर्यसे
aryáse
अर्येथे
aryéthe
अर्यध्वे
aryádhve
First ऋच्छामि
ṛcchā́mi
ऋच्छावः
ṛcchā́vaḥ
ऋच्छामः
ṛcchā́maḥ
ऋच्छे
ṛcché
ऋच्छावहे
ṛcchā́vahe
ऋच्छामहे
ṛcchā́mahe
अर्ये
aryé
अर्यावहे
aryā́vahe
अर्यामहे
aryā́mahe
Imperative
Third ऋच्छतु / ऋच्छतात्
ṛcchátu / ṛcchátāt
ऋच्छताम्
ṛcchátām
ऋच्छन्तु
ṛcchántu
ऋच्छताम्
ṛcchátām
ऋच्छेताम्
ṛcchétām
ऋच्छन्तम्
ṛcchántam
अर्यताम्
aryátām
अर्येताम्
aryétām
अर्यन्तम्
aryántam
Second ऋच्छ / ऋच्छतात्
ṛcchá / ṛcchátāt
ऋच्छतम्
ṛcchátam
ऋच्छत
ṛccháta
ऋच्छस्व
ṛcchásva
ऋच्छेथाम्
ṛcchéthām
ऋच्छध्वम्
ṛcchádhvam
अर्यस्व
aryásva
अर्येथाम्
aryéthām
अर्यध्वम्
aryádhvam
First ऋच्छानि
ṛcchā́ni
ऋच्छाव
ṛcchā́va
ऋच्छाम
ṛcchā́ma
ऋच्छै
ṛcchaí
ऋच्छावहै
ṛcchā́vahai
ऋच्छामहै
ṛcchā́mahai
अर्यै
aryaí
अर्यावहै
aryā́vahai
अर्यामहै
aryā́mahai
Optative/Potential
Third ऋच्छेत्
ṛcchét
ऋच्छेताम्
ṛcchétām
ऋच्छेयुः
ṛcchéyuḥ
ऋच्छेत
ṛcchéta
ऋच्छेयाताम्
ṛcchéyātām
ऋच्छेरन्
ṛcchéran
अर्येत
aryéta
अर्येयाताम्
aryéyātām
अर्येरन्
aryéran
Second ऋच्छेः
ṛcchéḥ
ऋच्छेतम्
ṛcchétam
ऋच्छेत
ṛcchéta
ऋच्छेथाः
ṛcchéthāḥ
ऋच्छेयाथाम्
ṛcchéyāthām
ऋच्छेध्वम्
ṛcchédhvam
अर्येथाः
aryéthāḥ
अर्येयाथाम्
aryéyāthām
अर्येध्वम्
aryédhvam
First ऋच्छेयम्
ṛcchéyam
ऋच्छेव
ṛcchéva
ऋच्छेमः
ṛcchémaḥ
ऋच्छेय
ṛcchéya
ऋच्छेवहि
ṛcchévahi
ऋच्छेमहि
ṛcchémahi
अर्येय
aryéya
अर्येवहि
aryévahi
अर्येमहि
aryémahi
Participles
ऋच्छत्
ṛcchát
ऋच्छमान
ṛcchámāna
अर्यमाण
aryámāṇa
Imperfect: आर्च्छत् (ā́rcchat), आर्च्छत (ā́rcchata), आर्यत (ā́ryata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third आर्च्छत्
ā́rcchat
आर्च्छताम्
ā́rcchatām
आर्च्छन्
ā́rcchan
आर्च्छत
ā́rcchata
आर्च्छेताम्
ā́rcchetām
आर्च्छन्त
ā́rcchanta
आर्यत
ā́ryata
आर्येताम्
ā́ryetām
आर्यन्त
ā́ryanta
Second आर्च्छः
ā́rcchaḥ
आर्च्छतम्
ā́rcchatam
आर्च्छत
ā́rcchata
आर्च्छथाः
ā́rcchathāḥ
आर्च्छेथाम्
ā́rcchethām
आर्च्छध्वम्
ā́rcchadhvam
आर्यथाः
ā́ryathāḥ
आर्येथाम्
ā́ryethām
आर्यध्वम्
ā́ryadhvam
First आर्च्छम्
ā́rccham
आर्च्छाव
ā́rcchāva
आर्च्छाम
ā́rcchāma
आर्च्छे
ā́rcche
आर्च्छावहि
ā́rcchāvahi
आर्च्छामहि
ā́rcchāmahi
आर्ये
ā́rye
आर्यावहि
ā́ryāvahi
आर्यामहि
ā́ryāmahi
Future: अरिष्यति (ariṣyáti), अरिष्यते (ariṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third अरिष्यति
ariṣyáti
अरिष्यतः
ariṣyátaḥ
अरिष्यन्ति
ariṣyánti
अरिष्यते
ariṣyáte
अरिष्येते
ariṣyéte
अरिष्यन्ते
ariṣyánte
Second अरिष्यसि
ariṣyási
अरिष्यथः
ariṣyáthaḥ
अरिष्यथ
ariṣyátha
अरिष्यसे
ariṣyáse
अरिष्येथे
ariṣyéthe
अरिष्यध्वे
ariṣyádhve
First अरिष्यामि
ariṣyā́mi
अरिष्यावः
ariṣyā́vaḥ
अरिष्यामः
ariṣyā́maḥ
अरिष्ये
ariṣyé
अरिष्यावहे
ariṣyā́vahe
अरिष्यामहे
ariṣyā́mahe
Periphrastic Indicative
Third अर्ता
artā́
अर्तारौ
artā́rau
अर्तारः
artā́raḥ
अर्ता
artā́
अर्तारौ
artā́rau
अर्तारः
artā́raḥ
Second अर्तासि
artā́si
अर्तास्थः
artā́sthaḥ
अर्तास्थ
artā́stha
अर्तासे
artā́se
अर्तासाथे
artā́sāthe
अर्ताध्वे
artā́dhve
First अर्तास्मि
artā́smi
अर्तास्वः
artā́svaḥ
अर्तास्मः
artā́smaḥ
अर्ताहे
artā́he
अर्तास्वहे
artā́svahe
अर्तास्महे
artā́smahe
Participles
अरिष्यत्
ariṣyát
अरिष्याण
ariṣyā́ṇa
Conditional: आरिष्यत् (ā́riṣyat), आरिष्यत (ā́riṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third आरिष्यत्
ā́riṣyat
आरिष्यताम्
ā́riṣyatām
आरिष्यन्
ā́riṣyan
आरिष्यत
ā́riṣyata
आरिष्येताम्
ā́riṣyetām
आरिष्यन्त
ā́riṣyanta
Second आरिष्यः
ā́riṣyaḥ
आरिष्यतम्
ā́riṣyatam
आरिष्यत
ā́riṣyata
आरिष्यथाः
ā́riṣyathāḥ
आरिष्येथाम्
ā́riṣyethām
आरिष्यध्वम्
ā́riṣyadhvam
First आरिष्यम्
ā́riṣyam
आरिष्याव
ā́riṣyāva
आरिष्याम
ā́riṣyāma
आरिष्ये
ā́riṣye
आरिष्यावहि
ā́riṣyāvahi
आरिष्यामहि
ā́riṣyāmahi
Aorist: आर्षीत् (ā́rṣīt), आर्ष्ट (ā́rṣṭa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third आर्षीत्
ā́rṣīt
आर्ष्टाम्
ā́rṣṭām
आर्षुः
ā́rṣuḥ
आर्ष्ट
ā́rṣṭa
आर्षाताम्
ā́rṣātām
आर्षत
ā́rṣata
Second आर्षीः
ā́rṣīḥ
आर्ष्टम्
ā́rṣṭam
आर्ष्ट
ā́rṣṭa
आर्ष्ठाः
ā́rṣṭhāḥ
आर्षाथाम्
ā́rṣāthām
आर्ध्वम्
ā́rdhvam
First आर्षम्
ā́rṣam
आर्ष्व
ā́rṣva
आर्ष्म
ā́rṣma
आर्षि
ā́rṣi
आर्ष्वहि
ā́rṣvahi
आर्ष्महि
ā́rṣmahi
Benedictive/Precative: अर्यात् (aryā́t), आरिषीष्ट (āriṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third अर्यात्
aryā́t
अर्यास्ताम्
aryā́stām
अर्यासुः
aryā́suḥ
आरिषीष्ट
āriṣīṣṭá
आरिषीयास्ताम्
āriṣīyā́stām
आरिषीरन्
āriṣīrán
Second अर्याः
aryā́ḥ
अर्यास्तम्
aryā́stam
अर्यास्त
aryā́sta
आरिषीष्ठाः
āriṣīṣṭhā́ḥ
आरिषीयास्थाम्
āriṣīyā́sthām
आरिषीध्वम्
āriṣīdhvám
First अर्यासम्
aryā́sam
अर्यास्व
aryā́sva
अर्यास्म
aryā́sma
आरिषीय
āriṣīyá
आरिषीवहि
āriṣīváhi
आरिषीमहि
āriṣīmáhi
Perfect: आर (ā́ra), आरे (āré)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third आर
ā́ra
आरतुः
ārátuḥ
आरुः
ārúḥ
आरे
āré
आराते
ārā́te
आरिरे
āriré
Second आरिथ
ā́ritha
आरथुः
āráthuḥ
आर
ārá
आरिषे
āriṣé
आराथे
ārā́the
आरिध्वे
āridhvé
First आर
ā́ra
आरिव
ārivá
आरिम
ārimá
आरे
āré
आरिवहे
āriváhe
आरिमाहे
ārimā́he
Participles
आरिवांस्
ārivā́ṃs
आराण
ārāṇá

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.