मरति

Pali

Alternative forms

Verb

मरति (root mar, first conjugation)

  1. Devanagari script form of marati (“to die”)

Conjugation

  • Present active participle: मरन्त् (marant), which see for forms and usage
  • Present middle participle: मरमान (maramāna), which see for forms and usage
  • Past participle: मत (mata)

Sanskrit

Etymology

From Proto-Indo-Aryan *márati, from Proto-Indo-Iranian *márti, from Proto-Indo-European *mer- (to die). Cognate with Avestan 𐬨𐬀𐬭- (mar-), Persian مردن (mordan), Northern Kurdish mirin, مردن (mirdin), Old Armenian մեռանիմ (meṙanim), Old Church Slavonic мрѣти (mrěti), Lithuanian mirti, Latin morior.

Pronunciation

Verb

मरति (márati) (root मृ, class 1, type P)

  1. to die, pass away, perish

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: मर्तुम् (mártum)
Undeclinable
Infinitive मर्तुम्
mártum
Gerund मृत्वा
mṛtvā́
Participles
Masculine/Neuter Gerundive मर्य / मर्तव्य / मरणीय
márya / martavya / maraṇīya
Feminine Gerundive मर्या / मर्तव्या / मरणीया
máryā / martavyā / maraṇīyā
Masculine/Neuter Past Passive Participle मृत
mṛtá
Feminine Past Passive Participle मृता
mṛtā́
Masculine/Neuter Past Active Participle मृतवत्
mṛtávat
Feminine Past Active Participle मृतवती
mṛtávatī
Present: मरति (márati), मरते (márate), म्रियते (mriyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third मरति
márati
मरतः
márataḥ
मरन्ति
máranti
मरते
márate
मरेते
márete
मरन्ते
márante
म्रियते
mriyáte
म्रियेते
mriyéte
म्रियन्ते
mriyánte
Second मरसि
márasi
मरथः
márathaḥ
मरथ
máratha
मरसे
márase
मरेथे
márethe
मरध्वे
máradhve
म्रियसे
mriyáse
म्रियेथे
mriyéthe
म्रियध्वे
mriyádhve
First मरामि
márāmi
मरावः
márāvaḥ
मरामः
márāmaḥ
मरे
máre
मरावहे
márāvahe
मरामहे
márāmahe
म्रिये
mriyé
म्रियावहे
mriyā́vahe
म्रियामहे
mriyā́mahe
Imperative
Third मरतु / मरतात्
máratu / máratāt
मरताम्
máratām
मरन्तु
márantu
मरताम्
máratām
मरेताम्
máretām
मरन्तम्
márantam
म्रियताम्
mriyátām
म्रियेताम्
mriyétām
म्रियन्तम्
mriyántam
Second मर / मरतात्
mára / máratāt
मरतम्
máratam
मरत
márata
मरस्व
márasva
मरेथाम्
márethām
मरध्वम्
máradhvam
म्रियस्व
mriyásva
म्रियेथाम्
mriyéthām
म्रियध्वम्
mriyádhvam
First मराणि
márāṇi
मराव
márāva
मराम
márāma
मरै
márai
मरावहै
márāvahai
मरामहै
márāmahai
म्रियै
mriyaí
म्रियावहै
mriyā́vahai
म्रियामहै
mriyā́mahai
Optative/Potential
Third मरेत्
máret
मरेताम्
máretām
मरेयुः
máreyuḥ
मरेत
máreta
मरेयाताम्
máreyātām
मरेरन्
máreran
म्रियेत
mriyéta
म्रियेयाताम्
mriyéyātām
म्रियेरन्
mriyéran
Second मरेः
máreḥ
मरेतम्
máretam
मरेत
máreta
मरेथाः
márethāḥ
मरेयाथाम्
máreyāthām
मरेध्वम्
máredhvam
म्रियेथाः
mriyéthāḥ
म्रियेयाथाम्
mriyéyāthām
म्रियेध्वम्
mriyédhvam
First मरेयम्
máreyam
मरेव
máreva
मरेमः
máremaḥ
मरेय
máreya
मरेवहि
márevahi
मरेमहि
máremahi
म्रियेय
mriyéya
म्रियेवहि
mriyévahi
म्रियेमहि
mriyémahi
Participles
मरत्
márat
मरमाण
máramāṇa
म्रियमाण
mriyámāṇa
Imperfect: अमरत् (ámarat), अमरत (ámarata), अम्रियत (ámriyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अमरत्
ámarat
अमरताम्
ámaratām
अमरन्
ámaran
अमरत
ámarata
अमरेताम्
ámaretām
अमरन्त
ámaranta
अम्रियत
ámriyata
अम्रियेताम्
ámriyetām
अम्रियन्त
ámriyanta
Second अमरः
ámaraḥ
अमरतम्
ámaratam
अमरत
ámarata
अमरथाः
ámarathāḥ
अमरेथाम्
ámarethām
अमरध्वम्
ámaradhvam
अम्रियथाः
ámriyathāḥ
अम्रियेथाम्
ámriyethām
अम्रियध्वम्
ámriyadhvam
First अमरम्
ámaram
अमराव
ámarāva
अमराम
ámarāma
अमरे
ámare
अमरावहि
ámarāvahi
अमरामहि
ámarāmahi
अम्रिये
ámriye
अम्रियावहि
ámriyāvahi
अम्रियामहि
ámriyāmahi
Future: मरिष्यति (mariṣyáti), मरिष्यते (mariṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third मरिष्यति
mariṣyáti
मरिष्यतः
mariṣyátaḥ
मरिष्यन्ति
mariṣyánti
मरिष्यते
mariṣyáte
मरिष्येते
mariṣyéte
मरिष्यन्ते
mariṣyánte
Second मरिष्यसि
mariṣyási
मरिष्यथः
mariṣyáthaḥ
मरिष्यथ
mariṣyátha
मरिष्यसे
mariṣyáse
मरिष्येथे
mariṣyéthe
मरिष्यध्वे
mariṣyádhve
First मरिष्यामि
mariṣyā́mi
मरिष्यावः
mariṣyā́vaḥ
मरिष्यामः
mariṣyā́maḥ
मरिष्ये
mariṣyé
मरिष्यावहे
mariṣyā́vahe
मरिष्यामहे
mariṣyā́mahe
Periphrastic Indicative
Third मर्ता
martā́
मर्तारौ
martā́rau
मर्तारः
martā́raḥ
मर्ता
martā́
मर्तारौ
martā́rau
मर्तारः
martā́raḥ
Second मर्तासि
martā́si
मर्तास्थः
martā́sthaḥ
मर्तास्थ
martā́stha
मर्तासे
martā́se
मर्तासाथे
martā́sāthe
मर्ताध्वे
martā́dhve
First मर्तास्मि
martā́smi
मर्तास्वः
martā́svaḥ
मर्तास्मः
martā́smaḥ
मर्ताहे
martā́he
मर्तास्वहे
martā́svahe
मर्तास्महे
martā́smahe
Participles
मरिष्यत्
mariṣyát
मरिष्याण
mariṣyā́ṇa
Conditional: अमरिष्यत् (ámariṣyat), अमरिष्यत (ámariṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अमरिष्यत्
ámariṣyat
अमरिष्यताम्
ámariṣyatām
अमरिष्यन्
ámariṣyan
अमरिष्यत
ámariṣyata
अमरिष्येताम्
ámariṣyetām
अमरिष्यन्त
ámariṣyanta
Second अमरिष्यः
ámariṣyaḥ
अमरिष्यतम्
ámariṣyatam
अमरिष्यत
ámariṣyata
अमरिष्यथाः
ámariṣyathāḥ
अमरिष्येथाम्
ámariṣyethām
अमरिष्यध्वम्
ámariṣyadhvam
First अमरिष्यम्
ámariṣyam
अमरिष्याव
ámariṣyāva
अमरिष्याम
ámariṣyāma
अमरिष्ये
ámariṣye
अमरिष्यावहि
ámariṣyāvahi
अमरिष्यामहि
ámariṣyāmahi
Aorist: अमृत् (ámṛt), अमृष्ट (ámṛṣṭa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अमृत्
ámṛt
अमृताम्
ámṛtām
अम्रन्
ámran
अमृष्ट
ámṛṣṭa
अमृषाताम्
ámṛṣātām
अमृषत
ámṛṣata
Second अमृः
ámṛḥ
अमृतम्
ámṛtam
अमृत
ámṛta
अमृष्ठाः
ámṛṣṭhāḥ
अमृषाथाम्
ámṛṣāthām
अमृध्वम्
ámṛdhvam
First अम्रम्
ámram
अमृव
ámṛva
अमृम
ámṛma
अमृषि
ámṛṣi
अमृष्वहि
ámṛṣvahi
अमृष्महि
ámṛṣmahi
Benedictive/Precative: मृयात् (mṛyā́t), मृषीष्ट (mṛṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third मृयात्
mṛyā́t
मृयास्ताम्
mṛyā́stām
मृयासुः
mṛyā́suḥ
मृषीष्ट
mṛṣīṣṭá
मृषीयास्ताम्
mṛṣīyā́stām
मृषीरन्
mṛṣīrán
Second मृयाः
mṛyā́ḥ
मृयास्तम्
mṛyā́stam
मृयास्त
mṛyā́sta
मृषीष्ठाः
mṛṣīṣṭhā́ḥ
मृषीयास्थाम्
mṛṣīyā́sthām
मृषीध्वम्
mṛṣīdhvám
First मृयासम्
mṛyā́sam
मृयास्व
mṛyā́sva
मृयास्म
mṛyā́sma
मृषीय
mṛṣīyá
मृषीवहि
mṛṣīváhi
मृषीमहि
mṛṣīmáhi
Perfect: ममार (mamā́ra), मम्रे (mamré)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third ममार
mamā́ra
मम्रतुः
mamrátuḥ
मम्रुः
mamrúḥ
मम्रे
mamré
मम्राते
mamrā́te
मम्रिरे
mamriré
Second ममरिथ
mamáritha
मम्रथुः
mamráthuḥ
मम्र
mamrá
मम्रिषे
mamriṣé
मम्राथे
mamrā́the
मम्रिध्वे
mamridhvé
First ममर
mamára
मम्रिव
mamrivá
मम्रिम
mamrimá
मम्रे
mamré
मम्रिवहे
mamriváhe
मम्रिमाहे
mamrimā́he
Participles
ममृवांस्
mamṛvā́ṃs
मम्राण
mamrāṇá
  • मृत (mṛtá)
  • मर्त (márta)
  • मारयति (mārayati) (Causative)
  • मार्यते (māryate) (Passive Causative, "to cause to die, kill, slay")
  • मिमारयिषु (mimārayiṣu) (Desiderative of Causative)
  • मुमूर्षति (mumūrṣati) (Desiderative, "to wish or be about to die")
  • मेम्रीयते (memrīyate). मर्मर्ति (marmarti) (Intensive)

Descendants

See also

  • म्रिय (mriya)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.